
तुर्कीदेशे भृशं भूकम्पस्य अनन्तरं भारतेन प्रथमं सहायताहस्तं प्रसारितम् । परन्तु तुर्कीदेशः पुनः एकवारं कश्मीरविषये संयुक्तराष्ट्रसङ्घस्य पाकिस्तानस्य समर्थनं कृतवान् । तुर्कीदेशस्य दम्भं दूरीकर्तुं भारतं कोऽपि शिलाखण्डः अविवर्तितः न त्यक्ष्यति।
अद्यापि मासः अपि न व्यतीतः। भारतीयदलः तुर्कीदेशे निःस्वार्थसेवायां प्रवृत्तः आसीत् । तुर्की सीरिया देशयोः भूकम्पस्य अनन्तरं भारतं प्रथमेषु देशेषु अन्यतमः आसीत् यः सहायकहस्तं प्रसारितवान् । भारतस्य साहाय्यस्य कृते तुर्कीदेशः अपि कृतज्ञतां प्रकटितवान् आसीत् किन्तु पाकिस्तानस्य प्रेमं विस्मर्तुं न शक्नोति। संयुक्तराष्ट्रसङ्घे तुर्कीदेशः पुनः कश्मीरविषये पाकिस्तानस्य समर्थनं कृतवान् । संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयमानवाधिकारमञ्चे तुर्कीदेशेन उक्तं यत् भारतं कश्मीरे मानवअधिकारस्य उल्लङ्घनं करोति। कृपया कथयन्तु यत् तुर्कीदेशः पूर्वं अपि पाकिस्तानस्य समर्थनं कुर्वन् अस्ति। तुर्कीदेशस्य एतत् कदमः आश्चर्यजनकः अस्ति यतोहि भारतेन एनडीआरएफ-चिकित्सदलानि प्रेषितानि येन मलबे फसितानां सहस्राणां जनानां सूचनां दत्ता। ‘ऑपरेशन डोस्ट्’ समाप्तस्य अनन्तरम् अपि तुर्कीदेशः कृतज्ञतां प्रकटितवान् आसीत् ।
भारतं तुर्कीदेशाय कथं पाठं पाठयिष्यति ?
तुर्कीदेशस्य एतस्य मनोवृत्तेः विषये भारतं पूर्वमेव अवगतम् अस्ति । भारतं जानाति यत् तुर्कीदेशः एतावता शीघ्रमेव स्वविदेशनीतिं परिवर्तयितुं न शक्नोति। कृपया कथयन्तु यत् पाकिस्तान, तुर्की, अजरबैजान च आर्मेनियाविरुद्धं एकीकृतौ स्तः। तेषां विवादः चिरकालात् प्रचलति। एतादृशे परिस्थितौ भारतं आर्मेनियादेशस्य साहाय्यं कृत्वा तुर्कीसहितस्य पाकिस्तानस्य, अजरबैजानस्य च कृते महत् आघातं दातुं शक्नोति। आर्मेनियादेशः पूर्वं भारतेन सह रक्षासौदान् अपि कृतवान् अस्ति । भारतेन आर्मेनियादेशाय स्वाटी-शस्त्र-अन्वेषण-रडारः अपि दत्तः आसीत् । एतदतिरिक्तं भारतं आर्मेनियादेशाय हावित्जरतोपं, पिनाका बहु बैरल रॉकेट प्रणालीं च ददाति ।
भारतं आगामिसमये आर्मेनियादेशाय अधिकानि शस्त्राणि दातुं शक्नोति। सम्प्रति आर्मेनियादेशस्य सूचीयां १५५ मि.मी.३९ कैलिबरस्य तोपव्यवस्थाः, पुणेनगरस्य कल्याणैसमूहेन निर्मिताः बन्दूकाः सन्ति । गान्धीनगरे आयोजिते रक्षाप्रदर्शने आर्मेनियादेशस्य रक्षामन्त्री स्वसमकक्षं राजनाथसिंहं मिलितवान् आसीत् । सः भारतात् साहाय्यं याचितवान् आसीत् । अधुना आर्मेनियादेशः भारतात् डीआरडीओ इत्यनेन विकसितानि शस्त्राणि अपि क्रेतुं शक्नोति । अस्मिन् ड्रोन्, प्रतिड्रोन् शस्त्राणि, मध्यपरिधिपृष्ठतः वायुक्षेपणप्रणाल्याः च समाविष्टाः भवितुम् अर्हन्ति । आर्मेनियादेशस्य नागोर्नो-काराबाखक्षेत्रे अजरबैजानदेशेन सह संघर्षः अस्ति ।
अजरबैजानदेशेन आक्षेपः प्रकटितः
भारतस्य अस्य कदमस्य विषये अजरबैजानदेशः अपि आक्षेपं कृतवान् आसीत् । भारतेन आर्मेनियादेशस्य साहाय्यं न कर्तव्यमिति सः अवदत् । यद्यपि भारतेन एतत् सौदान्तरं निरन्तरं कृतम्। यत्र अजरबैजानदेशः तुर्कीदेशात् शस्त्राणि क्रीणाति। भारतस्य बलस्य रक्षासौदान्तरस्य च कारणात् तुर्की-पाकिस्तान देशयोः अपि अजरबैजान देशेन सह आघातः भविष्यति ।
ग्रीसदेशेन सह दृढसम्बन्धस्य कारणेन तुर्कीदेशः अपि शीतलं जातः
तुर्कीदेशस्य ग्रीसदेशेन सह पुरातनः विवादः अपि प्रचलति। प्रायः द्वयोः देशयोः मध्ये युद्धसदृशाः परिस्थितयः उत्पद्यन्ते । तस्मिन् एव काले भारतं ग्रीसदेशेन सह सम्बन्धं सुदृढं कुर्वन् अस्ति । केन्द्रीयमन्त्री मीनाक्षी लेखी फेब्रुवरीमासे एथेन्सनगरं प्राप्तवती आसीत् । ग्रीसेन कथितम् आसीत्