
नव देहली। विश्वगुर्दादिवसः २०२३ प्रतिवर्षं मार्चमासस्य ९ दिनाङ्के विश्वगुर्दादिवसः अर्थात् विश्वगुर्दादिवसः आचर्यते । यस्य उद्देश्यं वृक्कस्वास्थ्यस्य महत्त्वस्य विषये जागरूकतां जनयितुं तस्य वैश्विकप्रसारं न्यूनीकर्तुं च अस्ति। अतः वृक्करोगस्य विषये सर्वं ज्ञास्यामः।
विश्वगुर्दादिवसः २०२३ : स्वास्थ्यं तदा एव उत्तमं भविष्यति जीवनं च तदा सुखी भविष्यति यदा शरीरस्य प्रत्येकं भागः उत्तमं कार्यं करिष्यति। रक्तस्य शोधनं, शरीरात् अपशिष्टं निष्कासयितुं च वृक्कस्य केन्द्रभूमिका भवति । एतादृशे सति तस्य स्वस्थः एव तिष्ठति, तस्य कार्यं सम्यक् भवति इति आवश्यकम् । वृक्कसम्बद्धाः काश्चन समस्याः, तस्य स्वस्थतां स्थापयितुं आवश्यकाः उपायाः च ज्ञापयामः…
वृक्कसम्बद्धाः रोगाः गम्भीरः स्वास्थ्यसमस्या भवति । परन्तु एतेषु अधिकांशः रोगाः निवारणीयाः चिकित्सायोग्याः च इति विशेषज्ञाः मन्यन्ते, यद्यपि रोगस्य चिकित्सा यथासमये सम्यक् च भवति यदि वृक्करोगस्य सम्यक् चिकित्सा कालान्तरे न क्रियते तर्हि अन्ते डायलिसिसस्य वा वृक्कप्रत्यारोपणस्य वा विकल्पः चयनीयः भवति । एतत् कार्यं अपि अतीव जटिलं महत् व्ययम् अपि अस्ति । यदि वयं स्वजीवनशैलीं, आहारव्यवहारं च सुधारयितुम् आरभामः तर्हि एतां समस्यां भवितुं पूर्वं वयं निवारयितुं शक्नुमः ।
वृक्कः किमर्थं विफलः भवति
देशे वृक्कविफलतायाः समस्या निरन्तरं वर्धमाना अस्ति । अस्य कारणद्वयम् अतीव स्पष्टम् अस्ति – मधुमेहः, रक्तचापः च । एतयोः रोगयोः पीडिताः जनाः देशे वर्धन्ते । अस्माकं देशे प्रतिवर्षं लक्षाधिकाः जनाः वृक्कस्य विफलतां प्राप्नुवन्ति, परन्तु केवलं १० तः १५ सहस्राणि जनाः एव प्रत्यारोपणं कुर्वन्ति । शेषेभ्यः डायलिसिसेन सह वा विना वा जीवितुं भवति। समुचितचिकित्सायाः अभावात् एतादृशाः बहवः जनाः शीघ्रमेव म्रियन्ते ।
अन्येषां रोगानाम् जोखिमः
यदि वृक्काः सम्यक् कार्यं न कुर्वन्ति तथा च रोगी प्रत्यारोपणस्य स्थितिं प्राप्नोति तर्हि सर्वोत्तमः विकल्पः मूत्रपिण्डप्रत्यारोपणम् अस्ति । डायलिसिस् कृत्वा पुरुषः दीर्घकालं यावत् गन्तुं न शक्नोति, रोगः तं गृह्णाति एव। सः हृदयस्य, क्षयरोगस्य, यकृतशोथस्य इत्यादीनां अन्येषां रोगानाम् जोखिमं वर्धयति । यदि वृक्कस्य कार्यं प्रभावितं भवति तर्हि तस्य अवहेलना न कुर्वन्तु। तत्क्षणमेव उत्तमवैद्यस्य निरीक्षणे चिकित्सां आरभत।
अत्यावश्यकं उपयोगी च वस्तूनि
यदि भवान् ४० वर्षाणि अतिक्रान्तवान् तर्हि भवता समये समये स्वस्य स्वास्थ्यस्य परीक्षणं करणीयम्।
वर्षे न्यूनातिन्यूनं एकवारं द्वौ वा रक्तशर्करायाः रक्तचापस्य च परीक्षणं कुर्वन्तु।
यदि भवन्तः रात्रौ बहुधा उत्थाय मूत्रं कर्तुं अर्हन्ति तर्हि वृक्कस्य विफलतायाः प्रारम्भिकं लक्षणं भवितुम् अर्हति ।
यदि मूत्रे फेनः निर्मीयते तर्हि तस्य अन्वेषणं आवश्यकम् ।
वृक्कस्य मुख्यं कार्यं रक्तं निर्मातुं भवति, यदि पर्याप्तं रक्तं न निर्मीयते अथवा हीमोग्लोबिनं न्यूनं भवति तर्हि सजगः भवन्तु।
न क्षुधाभावः, वमनं पुनः पुनः। यदि शरीरे शोफः हस्तपादयोः वेदना भवति तर्हि वृक्कस्य सम्यक् कार्यं न भवति इति स्यात् ।
अन्ये व्याधिकारणानि
ग्लोमेरुलोनेफ्राइटिसः अपि वृक्करोगस्य प्रमुखं कारणं भवति, यस्मिन् शरीरं स्वस्य वृक्कैः सह युद्धं करोति । अस्मिन् वृक्काः विफलाः भवितुम् अर्हन्ति । केचन जनाः दुर्बलवृक्कैः सह जायन्ते । केषाञ्चन जनानां मूत्रमार्गे जन्मजातसमस्या भवति । बहुपुटीवृक्कस्य अर्थः उभयवृक्कयोः गुब्बारेण पूरितम् अस्ति । एतादृशे सति शीघ्रं वृक्कस्य विफलतायाः सम्भावना अधिका भवति ।
कदा वैद्येन सह सम्पर्कं कर्तव्यम्
यदि किमपि प्रकारस्य असुविधा अनुभूयते तर्हि एकवारं वृक्कस्य कार्यपरीक्षा, रक्तस्य यूरियापरीक्षा, प्रोटीनपरीक्षा च करणीयम् । यदि एते त्रयः अपि परीक्षणाः सकारात्मकाः आगच्छन्ति तर्हि तत्क्षणमेव वैद्येन सह सम्पर्कं कुर्वन्तु। आरम्भे उत्तमं वैद्यस्य परिचर्या प्राप्य वृक्कस्य विफलतायाः रक्षणं कर्तुं शक्यते। यदि परीक्षणेन ज्ञायते यत् वृक्काः प्रोटीनम् मुक्तं कुर्वन्ति तर्हि तस्य अवहेलना न कुर्वन्तु । रक्तचापं नियन्त्रणे स्थापयितुं सह वयं अनुशासितजीवनशैलीं स्वीकुर्मः, ततः यदि आगामिषु चतुःपञ्चवर्षेषु वृक्कः विफलः भवितुम् अर्हति तर्हि १५ तः २० वर्षाणि यावत् स्थातुं शक्नोति।
एतेषां विषयाणां विशेषं पालनं कुर्वन्तु
स्थूलता न भवतु।
लवणस्य न्यूनं सेवनं कुर्वन्तु।
तादृशं देशीयं औषधं न सेवयेत्, यस्य विषये न ज्ञातम् ।
Brufen अथवा Flexan इत्यादीनां वेदनाशामकानाम् अनावश्यकरूपेण उपयोगं न कुर्वन्तु।
एनएसएआईडी (नॉन-स्टेरॉयड्-एण्टी-इन्फ्लेमेटरी औषधानि) परिहरन्तु । अस्य कारणात् वृक्कस्य क्षतिः अतीव शीघ्रं भवति ।
यदि मधुमेहः रक्तचापः च नियन्त्रणे भवति तर्हि वृक्कप्रत्यारोपणस्य डायलिसिसस्य वा विषये चिन्तनस्य आवश्यकता न स्यात् । अस्य कृते अस्माकं जीवनशैली सन्तुलितं गुणवत्तापूर्णं च भवेत् इति आवश्यकम्।