
मद्यघोटाले गृहीतस्य मनीष सिसोडिया इत्यस्य जमानतयाचनाविषये अग्रिमः सुनवायी मार्चमासस्य १० दिनाङ्के भविष्यति। तावत्पर्यन्तं सिसोडियायाः सीबीआई रिमाण्ड्मध्ये एव तिष्ठितव्यम् अथवा तिहार कारागारं प्रेषितः भवेत् ।
देहली नगरस्य पूर्व-उपमुख्यमन्त्री, आम आदमी पक्षस्य द्वितीय-बृहत्तमः नेता च मनीष सिसोदिया महोदयस्य कष्टानि न्यूनानि न दृश्यन्ते । मद्यघोटाले गृहीतः सिसोडिया अधुना एकसप्ताहं यावत् केन्द्रीयजागृतिब्यूरो (सीबीआई) प्रश्नानां सामनां कुर्वन् अस्ति। द्वितीयवारं सीबीआइ सङ्घस्य कृते प्रदत्तस्य द्विदिनस्य रिमाण्ड्समाप्तेः अनन्तरं सोमवासरे राउस्-एवेन्यू-न्यायालये सिसोडिया-इत्येतत् प्रस्तुतं भविष्यति। यदि अन्वेषणसंस्था पुनः आप-नेतुः रिमाण्ड्-विस्तारं याचयितुम् अर्हति तर्हि सिसोडिया-वकीलः राहतार्थं तर्कं करिष्यति। यदि न्यायालयः सीबीआयस्य आग्रहं न स्वीकुर्वति चेदपि सिसोडिया इदानीं बहिः आगन्तुं न शक्नोति। तस्य जमानतयाचनायाः श्रवणं मार्चमासस्य १० दिनाङ्के भविष्यति। एतादृशे सति पूर्व आबकारीमन्त्री तिहारे होली उत्सवम् आयोजयितुं वा प्रवृत्तः भवेत् अथवा सीबीआइ प्रश्नाः तस्य उपरि अधिकं वर्षिष्यन्ति।
मद्यघोटाले अभियुक्तः ५१ वर्षीयः मनीषसिसोदिया दीर्घकालं यावत् प्रश्नोत्तरं कृत्वा फरवरी २८ दिनाङ्के सीबीआइ संस्थायाः गृहीतः । परदिने न्यायालयः तं ५ दिवसानां कृते सीबीआई निरोधस्थाने प्रेषितवान् । तदनन्तरं एकदा मार्चमासस्य ४ दिनाङ्के न्यायालयेन द्वौ दिवसौ यावत् अभिरक्षणस्य विस्तारः कृतः । सिसोडिया आबकारीमन्त्री भूत्वा मद्यव्यापारिणां लाभाय नियमेषु गलतरूपेण परिवर्तनं कृतवान् इति आरोपः अस्ति। मद्यव्यापारिणां लाभान्तरं वर्धयित्वा प्रतिफलरूपेण तेभ्यः १०० कोटिरूप्यकाणां घूसः गृहीतः ।
०:०५- सिसोडिया किञ्चित्कालानन्तरं सीबीआई मुख्यालयात् राउस् एवेन्यू न्यायालयं प्रति नेष्यति।
९:४५ राउस् एवेन्यू न्यायालयस्य परितः कठिनसुरक्षाव्यवस्था कृता अस्ति। गतवारं तस्य उपस्थितेः पूर्वं आम आदमीपक्षस्य कार्यकर्तारः विरोधं कृत्वा न्यायालयस्य समीपं प्राप्तवन्तः।
९:३०- सिसोदियायाः न्यायालये उपस्थितेः पूर्वं भाजपा काङ्ग्रेसयोः आप-प्रहारः । काङ्ग्रेसपक्षेण देहली नगरे स्वकार्यालयस्य बहिः पोस्टराणि स्थापितानि येषु सिसोदिया, सत्येन्दरजैनः च जेलस्थौ दृश्यन्ते। तस्मिन् लिखितम् अस्ति यत् ‘भ्रष्टः स देशद्रोही केजरीवालः’ इति।