
एनडीपीपी नेता तथा वर्तमान मुख्यमन्त्री नेइफिउ रियो तथा पूर्वोत्तर लोकतान्त्रिक गठबन्धन नेडा संयोजकः असमस्य मुख्यमन्त्री च हिमन्तविश्वसरमा कालः देहली नगरे भारतीयजनतापक्षस्य केन्द्रीयनेतृभिः सह मिलित्वा नागालैण्डे नूतनसर्वकारस्य निर्माणविषये चर्चां कृतवन्तः।
केन्द्रीयमन्त्री अमितशाहस्य आवासे आयोजिते बैठके भाजपा अध्यक्ष जेपी नड्डा, एनडीपीपी अध्यक्ष चिंगवांग कोयंक, एनडीपीपी महासचिव अबू मेथा, वरिष्ठ उपाध्यक्ष रुसेमतांग लॉन्गकुमार च भागं गृहीतवन्तः।
ट्विट्टर् मध्ये डॉ. हिमन्तविश्वसर्मा अवदत् यत् नेइफिउ रियो महोदयः गृहमन्त्री अमितशाहः भाजपा अध्यक्षः जे.पी.नड्डा च मिलित्वा नागालैण्ड् विधानसभानिर्वाचने तेषां समर्थनार्थं धन्यवादं दत्तवान्।
डॉ. सरमा इत्यनेन एतदपि सूचितं यत् रियोमहोदयेन श्वः भवितुं शपथग्रहणसमारोहे भागं ग्रहीतुं द्वयोः नेतारयोः आमन्त्रणं कृतम्।एतस्मिन् समये सूत्रेषु उक्तं यत् एनडीपीपी-भाजपा-योः संयुक्तसभायाः अनन्तरं अद्य रियो नूतनसर्वकारस्य निर्माणस्य दावान् दावं करिष्यति।