
देशस्य पूर्वमुख्यन्यायाधीशः यू.यू.ललितः कथयति यत् न्यायपालिका देशे बहुवारं आव्हानानां, हस्तक्षेपस्य प्रयासानां च सामनां कृतवती अस्ति। तथापि तानि आव्हानानि सः सम्यक् सम्मुखीकृतवान्।
देशस्य पूर्वमुख्यन्यायाधीशः यू.यू.ललितः कथयति यत् न्यायपालिका देशे बहुवारं आव्हानानां, हस्तक्षेपस्य प्रयासानां च सामनां कृतवती अस्ति। तथापि सा तानि आव्हानानि सम्यक् सम्मुखीकृत्य स्वातन्त्र्यं निर्वाहितवती अस्ति । सः अवदत् यत् समृद्धप्रजातन्त्राय न्यायपालिका स्वतन्त्रा भवेत् यतः तत्र प्रकरणानाम् निस्तारणेन देशे विधिराज्यम् अस्ति इति जनानां मनसि विश्वासः प्रवर्तते। सः अवदत् यत् अद्य वयं न्यायपालिकायाः समक्षं बहवः आव्हानाः पश्यामः। अद्यापि अस्माभिः दृढं स्थातव्यम्। सः अवदत् यत् अस्माभिः सर्वविधदबावस्य, हस्तक्षेपस्य च सामना कर्तव्यः भविष्यति।
सः अवदत् यत् एतादृशाः बहवः प्रकरणाः सन्ति यदा कार्यकारिणी न्यायालयानाम् निर्णयेषु हस्तक्षेपं करोति स्म, परन्तु न्यायपालिका स्वतन्त्रतां निर्वाहयति। पूर्वसीजेआइ इत्यनेन उक्तं यत् न्यायपालिकायाः स्वातन्त्र्यस्य अर्थः अस्ति यत् सा पक्षपातात् परं कार्यं कर्तुं, स्वकर्मसु सम्यक् भवितुं, पूर्णस्वायत्ततायाः सह प्रकरणानाम् समाधानं कर्तुं च समर्था भवेत्। सः अवदत् यत् जिल्लान्यायालयाः अपि स्वकार्यं सम्यक् कुर्वन्ति। न्यायाधीशः ललितः उक्तवान् यत् उच्चन्यायालयान् विहाय जिल्लान्यायालयेषु कस्यचित् नियन्त्रणं नास्ति।
सः अवदत् यत् जिल्लान्यायालयस्य न्यायाधीशानां पदस्थापनं, पदोन्नतिः, नियुक्तिः च इत्यादीनि सर्वाणि कार्याणि उच्चन्यायालयानाम् अनुशंसया एव क्रियन्ते। न्यायपालिकायाः स्वातन्त्र्यम् अतीव महत्त्वपूर्णम् इति सः अवदत्। सः अवदत् यत् संविधाने एतादृशाः बहवः अनुच्छेदाः सन्ति, येषु न्यायपालिकायाः कार्ये बाधां कर्तुं न शक्यते इति निर्णयः भवति। सः अवदत् यत् न्यायालयानाम् स्वातन्त्र्यार्थं अस्माभिः एतादृशं वातावरणं निर्मातव्यं यत् तेषु कार्यं कुर्वन्तः जनाः स्वकर्तव्यं निर्वहन् पूर्णतया स्वतन्त्रतां अनुभवन्ति। तेषां कस्यापि एजन्सी इत्यस्य हस्तक्षेपस्य चिन्ता न कर्तव्या।
सः अवदत् यत् न्यायपालिका बहिः कस्यापि हस्तक्षेपस्य सामना कर्तुं अतीव बलवती अस्ति। एकस्मिन् कार्यकाले सर्वोच्चन्यायालयस्य उपविष्टन्यायाधीशः न्यायाधीशः हिमाकोहली अवदत् यत् न्यायालयानाम् न्यायशास्त्रः सिद्धान्तः न अपितु नैतिकः प्रश्नः अस्ति। देशे न्यायपालिकायाः स्वायत्ततायाः, स्वातन्त्र्यस्य च सह सम्झौताः न भवितुम् अर्हन्ति इति सः अवदत्।