
यूके देशस्य पीएम ऋषिसुनकः अवैधरूपेण यूके देशे प्रवेशं कुर्वतां चेतवन् अवदत् यत् यदि ते अवैधरूपेण अत्र आगन्तुं प्रयतन्ते तर्हि तेषां स्थातुं शरणार्थम् आवेदनं कर्तुं न शक्यते इति।
ब्रिटिशप्रधानमन्त्री ऋषिसुनकः रविवासरे (स्थानीयसमये) देशे प्रवेशं कुर्वन्तः अवैधप्रवासिनः चेतावनीम् अददात्। सः चेतवति स्म यत् सः प्रत्येकं अवैधप्रवासीं स्वसीमां लङ्घयन्तं निर्वासनं आरभेत, तेषां शरणार्थम् आवेदनं कर्तुं न अनुमन्यते इति। एषा सूचना एकस्मिन् प्रतिवेदने दत्ता अस्ति।
साक्षात्कारे अवैधप्रवासिनः चेतावनीम् अददुः
पीएम सुनकः रविवासरे साक्षात्कारे प्रतिज्ञां कृतवान् यत् सः अवैधप्रवासीनां विरुद्धं कठोरकार्यवाही करिष्यति। यतो हि ब्रिटेनदेशः यूरोपदेशात् स्वसीमां लङ्घयन्तः प्रवासिनः निरन्तरं प्रवाहं प्राप्नुवन्ति । प्रतिवेदनानुसारं सुनकस्य सर्वकारः अस्मिन् सप्ताहे अन्ते अवैधप्रवासस्य निवारणार्थं कानूनम् अग्रे सारयिष्यति इति अपेक्षा अस्ति, यत्र नौकाभिः आगच्छन्तः अवैधप्रवासिनः विशेषतया बलं दास्यति।
अवैधप्रवासीनां कृते नूतनः कानूनः
नवीनकायदेन गृहसचिवस्य कर्तव्यं भविष्यति यत् सः अवैधरूपेण नौकायां गृहीतानाम् अपसारणं, तेषां पुनरागमने स्थायिरूपेण प्रतिबन्धं च करिष्यति। पीएम सुनाकस्य कृते अवैधप्रवासिनः निवारयितुं सर्वाधिकं प्राथमिकता नौकानां निरोधः एव। सः साक्षात्कारे अवदत् यत् “मा त्रुटिं कुरुत, यदि भवन्तः अवैधरूपेण अत्र आगच्छन्ति तर्हि भवन्तः स्थातुं न शक्नुवन्ति” इति।
नूतने कानूने नियमाः परिवर्तयिष्यन्ति
यूके-देशे अवैधप्रवासिनः सीमां लङ्घयित्वा शरणं प्राप्तुं शक्नुवन्ति इति कानूनानि सन्ति । सामान्यतया प्रवासिनः स्वप्रकरणं लम्बमानं यावत् स्थातुं शक्नुवन्ति, परन्तु नूतनकानूनेन एतादृशाः प्रवासिनः शरणार्थिनः न शक्नुवन्ति ।
दीर्घकालं यावत् व्यवहारं कर्तुं प्रयतन्ते
फ्रान्स्देशात् अवैधरूपेण यूके सीमाम् अतिक्रमितुं प्रयतमानानां जनानां सह व्यवहारं कर्तुं सर्वकाराः चिरकालात् प्रयतन्ते । परन्तु शरणार्थीनां अधिकारान् सीमितुं सर्वकारः वस्तुतः किमपि प्रस्तावं करोति वा इति स्पष्टं नास्ति।