
एवं प्रकारेण जापानस्य अस्तित्वस्य समाप्तिः भविष्यति। जापानदेशस्य प्रधानमन्त्रिणः सल्लाहकारः फुमियो किशिडा इत्यनेन एतां चिन्ता प्रकटिता। देशे जन्मदरस्य तीव्रगत्या न्यूनतायाः कारणेन एतत् संकटं उत्पद्येत इति सः अवदत्।
एवं प्रकारेण जापानस्य अस्तित्वस्य समाप्तिः भविष्यति। जापानदेशस्य प्रधानमन्त्रिणः सल्लाहकारः फुमियो किशिडा इत्यनेन एतां चिन्ता प्रकटिता। देशे जन्मदरस्य तीव्रगत्या न्यूनतायाः कारणेन एतत् संकटं उत्पद्येत इति सः अवदत्। सः अवदत् यत् आगामिषु दिनेषु देशस्य सामाजिकसुरक्षायाः अर्थव्यवस्थायाः च पुरतः गम्भीराः धमकीः उत्पद्यन्ते। किशिदा इत्यस्य सल्लाहकारः मसका मोरी इत्यनेन साक्षात्कारे उक्तं यत् यदि एतत् निरन्तरं भवति तर्हि देशः एकस्मिन् दिने अन्तर्धानं भविष्यति। गतवर्षस्य तुलने देशे जन्मदरः अतीव न्यूनः इति सः फेब्रुवरी २८ दिनाङ्के अवदत् आसीत् । वयं वदामः यत् जापानदेशे जन्मदरस्य निरन्तरं न्यूनता वर्तते।
मसाका मोरी इत्यनेन उक्तं यत् जनसंख्यायाः क्षयः यथा भवति तत् चिन्ताजनकः विषयः अस्ति। एतदर्थं जनानां स्वयं जागरूकाः भवितुम् अर्हन्ति । गतवर्षे देशे ये जनाः जाताः तेषां संख्यायाः द्विगुणाः मृताः इति सः अवदत्। गतवर्षे जापानदेशे ८ लक्षं बालकाः जाताः, १५ लक्षं ८० सहस्राणि जनाः मृताः । सः अवदत् यत् अस्माभिः बाल-परिवार-सम्बद्धः व्ययः द्विगुणः कर्तव्यः इति। सः अवदत् यत् एषः क्षयः अस्माकं अनुमानात् अधिकः अस्ति।
जापानदेशस्य जनसंख्या निरन्तरं न्यूना भवति, किमर्थं तनावः अस्ति
सम्प्रति जापानदेशस्य जनसंख्या १२४.६ मिलियनम् अस्ति । तथा च २००८ तमे वर्षे जापानदेशस्य कुलजनसंख्या १२४ मिलियनं आसीत् । एवं निरन्तरक्षयकालः निरन्तरं भवति । एतत् एव न, अस्मिन् जनसङ्ख्यायां वृद्धानां संख्या अपि अतीव अधिका अस्ति । अस्य कारणात् कार्यबलस्य अभावः अपि वर्धमानः अस्ति तथा च अर्थव्यवस्थायाः कृते अपि आव्हानात्मकः अस्ति । सम्प्रति जापानदेशे २९ प्रतिशतं जनाः ६५ वर्षाणाम् उपरि सन्ति । दक्षिणकोरियादेशे जन्मदरः न्यूनतमः अस्ति, परन्तु जापानदेशस्य जनसंख्या तीव्रगत्या न्यूनीभवति ।
देशस्य सुरक्षायाः कृते बलस्य न्यूनता भविष्यति।
मसका मोरी इत्यनेन उक्तं यत् जन्मदरस्य एषः न्यूनता क्रमेण न आगच्छति अपितु नाटकीयरूपेण तीव्रगत्या न्यूनतां गच्छति। सः एलजीबीटी जन्म दर सम्बद्धेषु विषयेषु प्रधानमन्त्री किशिदा महोदयाय सल्लाहं ददाति । सः अवदत् यत् यदि अद्य वयं किमपि प्रयासं न कुर्मः तर्हि सामाजिकसुरक्षायाः उपरि संकटः भविष्यति, समग्रव्यवस्था च पतति। अस्माकं औद्योगिक-आर्थिक-बलम् अपि न्यूनीभवति इति सः अवदत् । देशस्य सुरक्षायै अपि अस्माकं बलानाम् अभावः भविष्यति।