
सीबीआई पूर्वसीएम राबरीदेवी इत्यस्य निवासस्थानं प्राप्तवती अस्ति। तथा उपसीएम तेजस्वी यादव अपि गृहे उपस्थितः अस्ति। सीबीआइ दलः प्रातःकाले एव प्राप्तः आसीत् । परन्तु अस्मिन् विषये अन्वेषणं क्रियते वा इति न ज्ञायते।
बिहारस्य राजधानी पटनातः महती वार्ता आगच्छति। सीबीआई पूर्वसीएम राबरीदेवी इत्यस्य निवासस्थानं प्राप्तवती अस्ति। तथा उपसीएम तेजस्वी यादव अपि गृहे उपस्थितः अस्ति। सीबीआइ दलः प्रातःकाले एव प्राप्तः आसीत् । परन्तु यस्मिन् सन्दर्भे अन्वेषणं क्रियते, अद्यापि ठोससूचना न प्राप्ता। कतिपयदिनानि पूर्वं भूमिस्थाने रेलवे कार्यस्य नाम्ना पञ्जीकृतस्य प्रकरणस्य २४ स्थानेषु सीबीआइ-संस्थायाः छापा आसीत् । आरोपः अस्ति यत् यस्मिन् काले लालूप्रसादयादवः रेलमन्त्री आसीत् तस्मिन् समये नियमं मनसि कृत्वा तस्य कार्यालये नियुक्तिः कृता आसीत्, कार्यस्य स्थाने भूमिः गृहीता आसीत्।
नौकरीघोटाले भूमिः
सीबीआई इत्यनेन २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के प्रारम्भिकं अन्वेषणं आरब्धम् ।सीबीआई-अनुसन्धानेन रेलवे-नियुक्ति-प्रक्रियायां घोटाला अभवत् इति ज्ञातम् । तदनन्तरं सीबीआय इत्यनेन २०२२ तमस्य वर्षस्य मे मासस्य १८ दिनाङ्के एतत् प्राथमिकीपत्रं पञ्जीकृतम् । अस्मिन् लालूप्रसाद यादवः, राबरीदेवी, मिसा भारती, हेमा यादव इत्यादयः नामानि सन्ति । आरोपः अस्ति यत् यदा लालू यादवः रेलमन्त्री आसीत् तदा कार्याणि प्राप्तुं स्थाने भूमिः भूखण्डाः च गृहीताः आसन्। राउस् एवेन्यू न्यायालयात् लालू, राबरी, मिसा च समनपत्रं निर्गतम्। सीबीआइ-संस्थायाः आरोपपत्रे न्यायालयः १५ मार्च दिनाङ्के उपस्थितः भवितुम् आहूतवान् आसीत् ।
तस्मिन् एव काले अस्मिन् विषये राजदस्य वरिष्ठनेता दलस्य प्रवक्ता मृत्युंजय तिवारी इत्यनेन केन्द्रसर्वकारे केन्द्रीयजाँचसंस्थानां दुरुपयोगस्य आरोपः कृतः अस्ति। वयं IT, ED, CBI इति वदामः यत् ते त्रयः भाजपायाः जामाताः सन्ति।