
नव देेेेहली। होली दिनाङ्के बैंक अवकाशः २०२३ मार्च २०२३ बैंक अवकाशसूची होली महोत्सवः द्वयोः दिवसयोः अनन्तरं आरभ्यते। अस्य कारणात् राज्यवरबैङ्कः त्रयः दिवसाः यावत् बन्दः भविष्यति। एतादृशे सति यदि भवान् किमपि महत्त्वपूर्णं कार्यं स्थगयति स्म तर्हि तत्क्षणमेव तस्य निराकरणं कुर्वन्तु।
(Holi Bank holidays 2023) होली-उत्सवस्य आरम्भाय द्वौ दिवसौ न्यूनौ अवशिष्टौ स्तः । एतादृशे सति सर्वेषु सरकारी-गैर-सरकारी-संस्थासु होली-अवकाशस्य घोषणा कृता अस्ति । बैंक अवकाशदिनानि घोषितानि सन्ति।
भवद्भ्यः वदामः, आरबीआइ-संस्थायाः बैंक-पञ्चाङ्गानुसारं केषुचित् राज्येषु होलिका-दहानस्य अवसरे २०२३ तमस्य वर्षस्य मार्च-मासस्य ७ दिनाङ्के (मङ्गलवासरे) बैंकाः बन्दाः भवन्ति । अस्मिन् देहरादून, गुवाहाटी, हैदराबाद, जयपुर, जम्मू, कानपुर, कोलकाता, लखनऊ, मुम्बई, नागपुर, पणजी, रांची, श्रीनगर इत्यादीनां नामानि सन्ति ।
होली-कारणात् ८ मार्च (बुधवासरे) नगरेषु बन्दाः बन्दाः एव भविष्यन्ति । अपि च ९ मार्च दिनाङ्के होली-मासस्य कारणात् बिहारे द्वितीयदिनम् अपि बन्दाः बन्दाः भविष्यन्ति ।
मार्चमासे १२ दिवसान् यावत् बङ्काः बन्दाः भविष्यन्ति
३ मार्च २०२३ – चपचारस्य अवसरे ऐजलनगरे बन्दाः बन्दाः एव भविष्यन्ति।
५ मार्च २०२३ – रविवासरस्य अवकाशः
७ मार्च २०२३ – हरदून, गुवाहाटी, हैदराबाद, जयपुर, जम्मू, कानपुर, कोलकाता, लखनऊ, मुम्बई, नागपुर, पणजी, रांची, श्रीनगर इत्यादिषु होली-अवसरेण बन्दाः एव भविष्यन्ति।
८ मार्च २०२३ – होली अवसरे अगरतला, अहमदाबाद, ऐजल, भोपाल, भुवनेश्वर, चण्डीगढ़, देहरादून, गंगटोक नगरेषु बैंक अवकाशः भविष्यति।
9 मार्च 2023- होली-कारणात् बिहारे द्वितीयदिनं यावत् बैंकाः बन्दाः भविष्यन्ति।
११ मार्च २०२३ – द्वितीयशनिवासरे बङ्काः बन्दाः एव भविष्यन्ति ।
२०२३ तमस्य वर्षस्य मार्चमासस्य १२ दिनाङ्कः- रविवासरे बङ्कानां अवकाशः भविष्यति।
१९ मार्च २०२३ – रविवासरः बैंकस्य अवकाशः भविष्यति ।
22 मार्च 2023 – बेलापुर, बेंगलुरु, चेन्नई, हैदराबाद, आंध्र प्रदेश, तेलंगाना, जम्मू, मुंबई, नागपुर, पणजी, पटना, एवं श्रीनगर में गुडी पदवा / उगाडी / बिहार दिवस / साजीबू नोंगमापनबा / थाम नवरात्रि इत्यस्य अवसरे बैंकाः बन्दाः एव आसन् / तेलुगु नववर्ष दिवस
२५ मार्च २०२३ – चतुर्थे शनिवासरे बङ्काः बन्दाः एव भविष्यन्ति ।
२०२३ तमस्य वर्षस्य मार्चमासस्य २६ दिनाङ्कः – रविवासरस्य कारणात् बैंकेषु अवकाशः भविष्यति ।
३० मार्च २०२३- रामनवमीकारणात् बैंकेषु अवकाशः भविष्यति।