
एकनाथशिण्डे न केवलं कतिपयेषु मासेषु स्वपक्षस्य निर्माणं कृतवान्, अपितु भाजपा सह सर्वकारस्य निर्माणमपि कृतवान् । तथैव उद्धव ठाकरे नूतनारम्भाय सज्जः अस्ति।
निर्वाचनआयोगेन उद्धवठाकरे गुटात् शिवसेनायाः नाम प्रतीकं च अपहृत्य तस्य विरासतां एकनाथशिण्डेशिबिरे समर्पितं चेदपि अद्यापि युद्धं प्रचलति। उद्धव ठाकरे कथयति यत् वयं स्वं शिवसेना इति कथयिष्यामः। एतत् एव न, सः दलस्य पुनरुत्थानाय सम्पूर्णं महाराष्ट्रं भ्रमणं कर्तुं अपि घोषितवान् ।
उद्धवठाकरे रविवासरे रत्नागिरिनगरस्य खेड्-नगरे नेतारणाम् स्वस्य गुच्छे स्वागतार्थं सभां सम्बोधितवान्। गतवर्षे राज्ये विद्रोहेण तस्य सर्वकारस्य पतनम् अभवत् ततः परं तृणमूलकार्यकर्तृणां मनोबलं वर्धयितुं उद्धवठाकरे महाराष्ट्रं गत्वा दलस्य मनोबलं पुनः सजीवं कर्तुं समन्वितः प्रयासं करिष्यति इति घोषितवान्।
(एकनाथ) शिण्डेशिबिरं दलस्य नाम प्रतीकं च दत्तवान् इति निर्वाचनआयोगस्य आलोचनां कुर्वन् ठाकरे निर्वाचनआयोगस्य आदेशस्य अभावेऽपि स्वं शिवसेना इति कथयिष्यन्ति इति अवदत्।
बालसाहेबस्य नाम अपहृतवान्
उद्धवः भाजपायाः नामचोरी इति आरोपं कृत्वा अवदत् यत्, “ते सरदारपटेलस्य, सुभाषचन्द्रबोसस्य, अधुना बालासाहेबठाकरे इत्यस्य च नामानि चोरितवन्तः।” सरदार पटेलः आरएसएस प्रतिबन्धं कृतवान् । ते सरदार पटेलस्य नाम अपहृतवन्तः। तथैव ते सुभाषचन्द्रबोसं चोरयित्वा बालसाहेबठाकरे इत्यनेन सह अपि तथैव कृतवन्तः। अहं तान् आह्वानं करोमि यत् ते मोदीनाम्ना मतदानं याचयन्तु, न तु शिवसेनायाः नाम्ना बालसाहेबठाकरे इत्यस्य फोटों विना च।”
निर्वाचनआयोगाय मोतियाबिन्दुः जातः
निर्वाचनआयोगं लक्ष्यं कृत्वा उद्धवः अवदत् यत् यदि निर्वाचनआयोगः मोतियाबिन्दुना पीडितः अस्ति तर्हि सः आगत्य भूमौ स्थितिं पश्यतु इति। भवान् (निर्वाचनआयोगः) अस्माकं कृते दलस्य नाम, प्रतीकं च अपहृतवान्, परन्तु मम कृते शिवसेनाम् अपहरितुं न शक्नोषि। यदि जनानां जनादेशः निर्णयं करोति यत् अहं गृहे उपविष्टः भवेयम् तर्हि अहं तत् करिष्यामि। यथा अहं वर्षां त्यक्त्वा गृहं गमिष्यामि स्म। परन्तु निर्वाचनआयोगस्य आदेशेन अहं तत् न करिष्यामि।