
मातुः स्थितिः ईश्वरस्य अपेक्षया अपि अधिका इति वक्तुं, परन्तु काश्चन मातरः एतादृशाः सन्ति। मातृशब्दं दुष्कृतैः यः कलङ्कयति। अद्यकाले अमेरिकादेशात् अपि एतादृशः एव प्रकरणः अग्रे आगतः।
स्वसन्ततिनां कृते माता, तस्याः बालकः तस्याः पुरतः आगच्छति…सा स्वयमेव किमपि दुःखं सहते परन्तु स्वसन्ततिषु तापं अपि न आगन्तुं ददाति। एतदेव कारणं यत् पृथिव्यां मातुः स्थितिः सर्वोच्चा भवति।कलयुगे माता तादृशी शक्तिः अस्ति यत् स्वसन्ततिं प्रत्येकं दुष्टात् उद्धारयितुं स्वप्राणदानस्य अपि चिन्ता न करोति। परन्तु अद्य वयं तादृशायाः मातुः विषये भवद्भ्यः कथयिष्यामः। यः स्वसन्ततिं मृत्यवे त्यक्तवान्, यदा सः पुलिसैः गृहीतः तदा सः तादृशं आग्रहं कृतवान् । ज्ञात्वा यत् जगत् आश्चर्यचकितं भवति।
अमेरिकादेशस्य टेक्सास्नगरस्य प्रकरणम् अस्ति । अत्र निवसन्ती रेवेन् येट्स् इत्यस्याः द्वादशत्रिवर्षीयाः बालकाः गृहे एव ताडिताः इति आरोपः अस्ति । इदानीं भवन्तः अवश्यं अनुभवन्ति यत् प्रायः अस्माकं माता अस्मान् ताडयित्वा विपण्यम् इत्यादीनि गच्छति स्म अस्मिन् कः आरोपः? वस्तुतः रेवेन् स्वसन्ततिं गृहे न घण्टाद्वयं अपितु पूर्णमासद्वयं यावत् निरुद्धवती आसीत् तथा च अस्मिन् काले सा मित्रेण सह निवसति स्म अत्र तस्याः बालकाः क्षुधायाः पीडिताः आसन्।
पुलिसकर्मचारिभ्यः अधररञ्जनं याचितवान्
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं सा महिला भर्तुः पृथक् निवसति स्म, यदा सा स्वसन्ततिं गृहे निरुद्धवती तदा ते पुत्रीं तर्जयन्ति स्म यत् यदि सा कस्मैचित् वदेत् यत् गृहे उभौ एकान्ते स्तः तर्हि तस्याः पिता तां भ्रातरं त्यक्त्वा हरति इति। …किन्तु यदा सः क्षुधार्तः आसीत् तदा सः स्वपितरं आहूय भोजनस्य आदेशं दातुं पृष्टवान्, सः च बहुवारं एवम् अकरोत्। यदा पिता तं मातुः विषये पृष्टवान् तदा सः प्रतिवारं श्रोतुं बहानानि प्राप्नोत् । अनेन पिता शङ्कितः अभवत्, सः पुलिस-शिकायतां च कृतवान् ।
तदनन्तरं पुलिसैः रेवेन् इत्यस्य गृहनगरात् अलाबामा-नगरात् गृहीतम् । अस्मिन् काले पुलिसप्रमुखः स्टीफन् कार्लिस्ले अवदत् यत् हस्तकपाटं कृत्वा अपि रेवेन् इत्यस्याः मुखस्य उपरि महत् स्मितं दृश्यते स्म, तां दृष्ट्वा तस्याः किमपि पश्चातापः नास्ति इव भासते! भवन्तः आश्चर्यचकिताः भविष्यन्ति यत् अस्मिन् काले सः पुलिसैः अधररञ्जनस्य आग्रहं कृतवान् । यथा तस्याः गृहीतत्वेऽपि तस्याः चित्रं उत्तमं स्यात्।