
प्रवर्तननिदेशालयस्य दलेन देहली नगरे तेजस्वी यादवस्य निवासस्थाने छापा मारिता। केन्द्रीयसंस्थाः अपि पटनानगरे राजदस्य पूर्वविधायकस्य अबूदोजनाया: निवासस्थानं प्राप्तवन्तः।
(ईडी रेड्स लालू परिवार) राजद सुप्रीमो लालू यादवस्य परिवारस्य क्लेशाः, रेलवे कार्याय भूमिवृद्धेः प्रकरणं सामने आगतं।। प्रवर्तननिदेशालयस्य दलेन शुक्रवासरे देहलीनगरे बिहारस्य उपसीएम तेजस्वी यादवस्य निवासस्थानं सहितं २४ स्थानेषु छापामारी कृता। देहल्याः अतिरिक्तं एनसीआर, पटना, रांची, मुम्बई च नगरेषु छापामारी कृताः सन्ति। लालू यादवः, तस्य पत्नी राबरीदेवी इत्यादयः (Land for Job) प्रकरणे आरोपिताः सन्ति। केन्द्रीयसंस्थाः अपि पटनानगरे राजदविधायकस्य पूर्वविधायकस्य अबूदोजानास्य निवासस्थानं अन्वेषणार्थं प्राप्तवन्तः।
अस्मिन् प्रकरणे ईडी इत्यनेन तेजस्वी यादव इत्यस्य उपरि अपि दबावः कृतः अस्ति। देहलीनगरस्य फ्रेण्ड्स् कालोनी इत्यस्मिन् तस्य निवासस्थाने अपि छापा मारिता अस्ति। ईडी दलः गृहस्य अन्वेषणं कुर्वन् अस्ति। एतदतिरिक्तं तस्य त्रयाणां भगिनीनां गृहं अपि ईडी दलं प्राप्तम् अस्ति । ईडी दलेन गाजियाबाद नगरस्य लालू यादवस्य श्वशुरस्य जितेन्द्र-यादवस्य गृहस्य अन्वेषणं कृतम् । अस्मिन् सप्ताहे सीबीआइ संस्थायाः लालू यादव राबरीदेवी योः मध्ये लैण्ड् फ़ॉर् जॉब्प्रकरणे प्रश्नः कृतः ।
कार्यघोटाले भूमिः किम् ?
अस्मिन् प्रकरणे गतवर्षस्य मे-मासस्य १८ दिनाङ्के सीबीआइ संस्थायाः लालू यादव राबरीदेवी योः पुत्रयोः मिसाभारती हेमायादवयोः विरुद्धं प्राथमिकी कृता आसीत् । तस्मिन् समये लालू मिसाभारती निवासस्थानानि सहितं १६ स्थानेषु अपि छापामारी कृताः । आरोपः अस्ति यत् २००४ तः २००९ पर्यन्तं यदा लालू यादवः रेलमन्त्री आसीत् तदा नियमानाम् उल्लङ्घनेन १२ जनानां कृते रेलवे कार्याणि दत्तानि आसन् । अपि तु लालूपरिवारस्य तेषां निकटजनस्य च नाम्ना भूमिः पञ्जीकृता आसीत् । एतानि कार्याणि मुम्बई, जबलपुर, कोलकाता, जयपुर, हाजीपुर इत्यादिषु पटनानगरे स्थितेषु विभिन्नेषु अञ्चलरेलवेषु दत्तानि आसन्।
प्रतिफलस्वरूपं अभ्यर्थिनः प्रत्यक्षतया वा स्वपरिवारस्य सदस्यानां माध्यमेन वा लालूपरिवारेण सह सम्बद्धानां जनानां कृते अत्यल्पदरेण वा फेकमूल्येन वा भूमिं विक्रीतवन्तः इति कथ्यते। सीबीआइ अनुसारम् अस्य सम्पूर्णस्य भूमिस्य वर्तमानं मूल्यं प्रायः ४.३९ कोटिरूप्यकाणि अस्ति । २०२२ तमस्य वर्षस्य अक्टोबर्मासे सीबीआइ संस्थायाः लालू यादव राबरीदेवी मिसाभारती सहितानाम् १६ जनानां विरुद्धं आरोपपत्रं दाखिलम् ।
राजदस्य पूर्वविधायकस्य गृहे अपि छापामारी
पटनानगरे राजदस्य पूर्वविधायकस्य अबूदोजना इत्यस्य गृहे अपि केन्द्रीयसंस्थाः अन्वेषणकार्यक्रमं प्रारब्धवन्तः। दोजना तस्याः परिवारः अपि गृहस्य अन्तः वर्तन्ते । तस्य नाम Land for Job इति प्रकरणे अपि कथ्यते। एतदतिरिक्तं आयकरविभागस्य दलं अपि तस्य विरुद्धं छापा मारयति इति सूचना अस्ति।
१५ मार्च दिनाङ्के दिल्लीन्यायालये सुनवायी
देहली नगरस्य राउस् एवेन्यू न्यायालयः मार्चमासस्य १५ दिनाङ्के, रेलवे इत्यत्र कथितस्य भूमिस्य स्थाने कार्याणि दातुं घोटालेन सुनवायी कर्तुं गच्छति। अस्मिन् दिने लालूपरिवारं न्यायालये उपस्थितुं न्यायालयेन आह। अतः पूर्वं अन्वेषणसंस्थाः अभियुक्तानां विरुद्धं पर्याप्तसाक्ष्यसङ्ग्रहे व्यस्ताः सन्ति ।