
बाङ्गलादेशपेट्रोलियमनिगमस्य अधिकारिणां उद्धृत्य प्रतिवेदने उक्तं यत्, देहली १३० किलोमीटर् व्यासस्य भारत बाङ्गलादेश मैत्री पाइपलाइनस्य (IBFP) उपयोगं ढाका देशं प्रति डीजलस्य निर्यातार्थं करिष्यति। प्रायः ३.४६ कोटिरूप्यकाणां व्ययेन अस्य निर्माणं कृतम् अस्ति ।
बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना तस्य भारतीयसमकक्षः नरेन्द्रमोदी च संयुक्तरूपेण द्वयोः देशयोः मध्ये डीजलस्य परिवहनार्थं प्रथमस्य सीमापारं तैलपाइपलाइनस्य उद्घाटनं करिष्यति। बाङ्गलादेशस्य विदेशमन्त्री डॉ. एके अब्दुल मोमेन् इत्यनेन एतां सूचना दत्ता।
विदेशमन्त्रालयस्य पत्रकारसम्मेलने अब्दुलमोमेन् उक्तवान् यत् उभौ नेतारौ वीडियो सम्मेलनद्वारा पाइपलाइनस्य उद्घाटनं करिष्यतः।
बाङ्गलादेशपेट्रोलियमनिगमस्य अधिकारिणां उद्धृत्य प्रतिवेदने उक्तं यत्, दिल्ली १३० किलोमीटर् व्यासस्य भारत-बाङ्गलादेश-मैत्री-पाइपलाइनस्य (IBFP) उपयोगं ढाका-देशं प्रति डीजलस्य निर्यातार्थं करिष्यति। प्रायः ३.४६ कोटिरूप्यकाणां व्ययेन अस्य निर्माणं कृतम् अस्ति ।
विदेशमन्त्री अवदत् यत् अस्माकं कृते अत्यन्तं अद्भुतं वस्तु अस्ति यत् भारतं अस्मान् डीजलं प्रेषयिष्यति। पाइपलाइनः सम्पन्नः अस्ति। बाङ्गलादेशेन २०१७ तमे वर्षे भारतात् डीजलस्य आयातस्य कृते सम्झौता कृता, यत् पश्चिमबङ्गस्य सिलिगुरीतः दिनाजपुरस्य परबतीपुरे मेघना-पेट्रोलियम-आगारं यावत् विस्तृतम् अस्ति
प्रतिवेदने उक्तं यत् २०२० तमस्य वर्षस्य जूनमासस्य प्रारम्भिकसमया २०२० तमस्य वर्षस्य मार्चमासे प्रारब्धा द्विपक्षीयपरियोजना आसीत्, परन्तु कोरोनामहामारीकारणात् समयसीमा विस्तारिता। बाङ्गलादेशस्य प्रदेशे १२५ कि.मी.पर्यन्तं भारते ५ कि.मी.पर्यन्तं च अयं पाइपलाइनः विस्तृतः अस्ति ।
रेलयानानि उपयुज्यन्ते स्म
सूचयामः यत् पूर्वं बाङ्गलादेशः भारतात् डीजलस्य आयाताय रेलयानानां उपयोगं करोति स्म । प्रतिवेदने उक्तं यत् द्वयोः देशयोः प्रधानमन्त्रिणः २०१८ तमस्य वर्षस्य सितम्बरमासे विडियो सम्मेलनद्वारा आईबीएफपीएल-कार्यक्रमे उपस्थिताः आसन् । अब्दुल मोमेन् इत्यनेन उक्तं यत् वयं स्वपरियोजनानां आरम्भं कर्तुं शक्नुमः।