
जयशङ्करः उक्तवान् यत् अन्तर्राष्ट्रीयव्यवस्थायां परिवर्तनं भवति अधुना नूतनं संतुलनं निर्मीयते।अन्तर्राष्ट्रीयव्यवस्थायां पुनर्सन्तुलनं भवति तथा च यदा पाश्चात्यदेशाः प्रगतेः मापदण्डाः आसन् तदा युगः पृष्ठतः अवशिष्टः अस्ति।
विदेशमन्त्री एस. जयशंकरः उक्तवान् यत् अन्तर्राष्ट्रीयव्यवस्थायां परिवर्तनम् आगच्छति अधुना नूतनं संतुलनं निर्मीयते। सः अवदत् यत् अन्तर्राष्ट्रीयव्यवस्था पुनः सन्तुलनं प्राप्नोति तथा च यदा पाश्चात्यीकरणं प्रगतेः मानकरूपेण मन्यते स्म तदा युगः पृष्ठतः अस्ति। सः अवदत् यत्, “अन्तर्राष्ट्रीयव्यवस्था क्रमेण बहुध्रुवी भवति, यदि तीव्रविकासः भवितुम् अर्हति तर्हि सांस्कृतिकपुनर्सन्तुलनमपि आवश्यकम्” इति । जयशंकरः फिजीदेशे १२ तमे विश्वहिन्दीसम्मेलनस्य उद्घाटनं कुर्वन् एतानि वचनानि अवदत्। सः अवदत् यत् अस्माभिः अन्तर्राष्ट्रीयसम्बन्धेषु हिन्दीभाषायाः प्रचारः करणीयः।
जयशंकरः उक्तवान् यत् भाषा न केवलं तादात्म्यस्य अभिव्यक्तिः अपितु भारतं अन्यदेशान् च संयोजयितुं माध्यमम् अपि अस्ति। फिजी-सर्वकारेण भारतीयविदेशमन्त्रालयेन च आयोजिते अस्मिन् सम्मेलने विश्वस्य सर्वेभ्यः भागेभ्यः प्रायः १२०० हिन्दीविद्वांसः साहित्यकाराः च फिजी राजधानी नगरे नाडी नगरे भागं गृह्णन्ति । देनारौ कन्वेन्शन सेण्टर इत्यत्र त्रिदिवसीयसम्मेलनस्य उद्घाटनसमये भारतसर्वकारे फिजीदेशस्य राष्ट्रपतिः रातुविलिमे कटोनिवरी, गृहराज्यमन्त्री अजयमिश्रः, विदेशराज्यमन्त्री वी मुरलीधरनः च उपस्थिताः आसन्। फिजीदेशे हिन्दीभाषायाः राजभाषायाः स्थितिः अस्ति ।
अस्मिन् अवसरे जयशंकरः राष्ट्रपतिः कटोनिवरी च संयुक्तरूपेण डाकटिकटं विमोचितवन्तौ। फिजीदेशस्य प्रधानमन्त्री सिट्विनी रबुका पूर्वं उद्घाटनसत्रे उपस्थितः भवितुम् अर्हति स्म, परन्तु अत्र संसदस्य सत्रस्य कारणेन राष्ट्रपतिः स्वस्थाने उद्घाटनसत्रे उपस्थितः इति भारतीयाधिकारिणः अवदन्। अद्यैव प्रधानमन्त्रित्वं प्राप्तस्य रबुकायाः ५५ सदस्यीयसंसदस्य विपक्षस्य अपेक्षया केवलं एकं मतं अधिकं वर्तते। जयशंकरः अवदत् यत्, “विगत ७५ वर्षेषु अधिकांशदेशाः स्वातन्त्र्यं प्राप्तवन्तः, तस्य परिणामेण एव अन्तर्राष्ट्रीयव्यवस्थायां पुनर्सन्तुलनं भवति” इति ।
अधुना सत्ता न केवलं आर्थिकं, राजनैतिकपक्षमपि सम्बद्धम् अस्ति
सः अवदत् यत् आरम्भे आर्थिकप्रकृतिः आसीत्, परन्तु अचिरेण एव एकः राजनैतिकः पक्षः अपि अग्रे आगन्तुं आरब्धवान् । सः अवदत् यत् एषा प्रवृत्तिः क्रमेण व्यापकं बहुध्रुवतां जनयति तथा च यदि तीव्रविकासः भवितुम् अर्हति तर्हि सांस्कृतिकपुनर्सन्तुलनमपि आवश्यकम्। जयशंकरः अवदत् यत् ‘यदा पाश्चात्यीकरणं प्रगतेः मानकं मन्यते स्म तदा सः युगः पृष्ठतः अस्ति।’ अन्तर्राष्ट्रीयकूटनीतिषु भाषासंस्कृतेः महत्त्वं रेखांकयन् जयशंकरः अवदत् यत्, ‘भारतस्य स्वातन्त्र्यस्य ७५ वर्षाणि सम्पन्नानि अधुना वयं आगामिनां २५ वर्षाणां कृते महत्त्वाकांक्षिणः मार्गे अग्रे गच्छामः यस्य नाम वयं अमृतकलम् इति उक्तवन्तः।’