
देहली मद्यघोटाले ईडी प्रश्नानां सामनां कुर्वन्ती केसीआर पुत्री। कविता अद्य ५०० श्रमिकैः सह जन्तर-मन्तरे विरोधं कर्तुं गच्छति। अस्मिन् १३ विपक्षदलानां नेतारः अपि भागं ग्रहीतुं गच्छन्ति तेलाङ्गाना सीएम केसीआर पुत्री के.के. कविता अद्य जन्तर-मन्तरे विरोधं कर्तुं गच्छति। अस्मिन् धरणे तस्य भारतराष्ट्र समितिपक्षस्य ५००० कार्यकर्तारः अपि भागं गृह्णन्ति। एतत् एव न, सः स्वस्य प्रदर्शनद्वारा विपक्षस्य एकतां सुदृढं कर्तुं अपि प्रयतितवान् अस्ति । अस्मिन् धरणे त्रयोदशपक्षैः समर्थनं घोषितम्। संजय सिंह, आम आदमी पार्टी अकाली दलात् नरेश गुजराल उद्धव ठाकरे शिवसेना प्रतिनिधिमंडलअस्मिन् हड़ताले पीडीपी इत्यस्य अञ्जुम जावेद मिर्जा, राष्ट्रियसम्मेलनस्य डॉ. शमी फिरदौसः, टीएमसी इत्यस्य सुष्मिता देवः भागं गृह्णीयुः।
अस्य अतिरिक्तं जदयूतः केसी त्यागी, राकांपातः सीमा मलिक, के.के. नारायण, सीपीएम सीताराम येचुरी व समाजवादी पार्टी नेता पूजा शुक्ला। श्याम रजकः लालू प्रसाद यादवस्य राजदतः अपि निर्वाचनं करिष्यति। अद्यकाले स्वस्य मोर्चाम् आरब्धवान् राज्यसभासांसदः कपिलसिब्बलः अपि धरणे सम्मिलितः भविष्यति। भवद्भ्यः वदामः यत् पूर्वं १० राजनैतिकदलानि मनीषसिसोडियायाः गृहीतस्य समर्थने पत्राणि लिखितवन्तः आसन्। एतेषु दलेषु राजद, बीआरएस, एनसीपी इत्यादयः दलाः समाविष्टाः आसन् ।
तथापि महत्त्वपूर्णं वस्तु अस्ति यत् देशस्य मुख्यविपक्षदलः काङ्ग्रेसः अस्मात् धरणात् दूरं तिष्ठति। स्पष्टं यत् मद्यघोटाले मनीष सिसोडियातः के. कविताविरुद्धस्य कार्यस्य विरुद्धं एकतां दर्शयितुं क्रियमाणाः प्रयत्नाः अपि बहु सफलाः न भवन्ति । काङ्ग्रेस पक्षस्य अतिरिक्तं ओडिशा राज्यस्य सत्ताधारीदलः बीजेडी, आन्ध्र-राज्यस्य वाईएसआर काङ्ग्रेस इत्यादीनां दलानाम् एतादृशानां कस्यापि बाधायाः दूरं स्थितम् अस्ति । न केवलम् एतत् ये दलाः कवितायाः धरणस्य समर्थनं कृतवन्तः ते अपि द्वितीयश्रेणीयाः नेतारः एव प्रेषयन्ति।