
ब्रिटेन हिमतूफानेन सामान्यजीवनं बाधितं जातम्। विद्यालयाः बन्दाः सन्ति, रेलयानानि अपि रद्दीकृतानि सन्ति। राजमार्गे बहवः यात्रिकाः अटन्ति। उत्तर इङ्ग्लैण्ड्देशस्य उत्तर वेल्स्-देशस्य च क्षेत्राणि सर्वाधिकं प्रभावितानि सन्ति ।
ब्रिटेनदेशे शुक्रवासरे हिमवायुना कारणेन सप्ताहे द्वितीयवारं रेलयानानि रद्दीकृतानि, केचन विद्यालयाः बन्दाः अभवन्, यदा तु प्रमुखे राजमार्गे जनाः घण्टाभिः यावत् अटन्ति स्म। स्टॉर्म लारिस्सा इति नामकं मौसमव्यवस्था देशस्य अधिकांशभागेषु वज्रपातं हिमवृष्टिं च आनयत् ।
उत्तरे इङ्ग्लैण्ड्-देशः, वेल्स-देशः च सर्वाधिकं प्रभाविताः
मौसमकार्यालयस्य मौसमविशेषज्ञः एलेक्स बर्किल् इत्यनेन उक्तं यत् उत्तरे इङ्ग्लैण्ड्-देशः उत्तर वेल्स्देशः च सर्वाधिकं प्रभाविताः क्षेत्राणि सन्ति, यत्र ५० मील प्रतिघण्टां यावत् वायुः भवति, एकपादपर्यन्तं (३० से.मी.) यावत् हिमपातः अपि अभवत् उत्तरे इङ्ग्लैण्ड्देशस्य एम६२ राजमार्गे यातायातस्य स्थगितस्य अनन्तरं केचन चालकाः सप्तघण्टाभ्यः अधिकं यावत् स्वकारयोः अटन्ति स्म ।
हिमतूफाने बहवः वाहनाः अटन्ति स्म
“मया बहु क्रीडाकाराः दृष्टाः। मार्गे एकः जगुआरः अटत्, तस्य पार्श्वे भूमौ अटन् फाल्तुः आसीत् तथा च चालकः नासीत्। बहु लॉरी मन्दं गच्छन्ति स्म तथा च Stuck in the तुषार।”
वृक्षाणां पतनेन रेलमार्गः बन्दः
मध्य-इङ्ग्लैण्ड्-देशस्य पीक्-मण्डले बहवः मार्गाः दुर्गमाः आसन्, म्यान्चेस्टर-शेफील्ड्-नगरयोः सम्बद्धा रेलमार्गः च पतितैः वृक्षैः निरुद्धः आसीत् आर्कटिक-वायुः हिमपातेन अस्मिन् सप्ताहे स्कॉटिश-उच्चभूमिषु तापमानं न्यूनतमं १६ डिग्री सेल्सियस (३ फारेनहाइट्) यावत् न्यूनीकृतम् अस्ति ।
मार्चमासे हिमपातस्य अधिका सम्भावना
मौसमकार्यालयेन उक्तं यत् वसन्तऋतौ देशे शीतकालस्य अनुभवः असामान्यः नास्ति, यदा प्रायः परिस्थितयः अत्यन्तं परिवर्तनशीलाः भवन्ति। कार्यालयेन उक्तं यत् सांख्यिकीयदृष्ट्या यूके-देशे डिसेम्बरमासस्य अपेक्षया मार्चमासे किञ्चित् अधिकं हिमपातस्य सम्भावना वर्तते।