
केरलस्य अनेकेषु क्षेत्रेषु तापसूचकाङ्कः ५४ डिग्री सेल्सियस इव अनुभूयते । एषः महती चिन्ताजनकः विषयः अस्ति तथा च ग्रीष्मकाले अधिकं समयं व्यतीतुं गम्भीराः स्वास्थ्यसमस्याः उत्पद्यन्ते ।
अस्मिन् वर्षे अतीव उष्णता भविष्यति इति मौसमविदः भविष्यवाणीं कुर्वन्ति । उत्तरभारतस्य देहली एनसीआर, उत्तरप्रदेश, हरियाणा इत्यादिषु अनेकेषु राज्येषु पूर्वमेव तापः वर्धयितुं आरब्धः अस्ति। एतदतिरिक्तं दक्षिणभारते अपि उष्णता तीव्रगत्या वर्धिता अस्ति । अत्यन्तं दुर्गतिः केरलस्य अस्ति। केरलस्य अनेकेषु क्षेत्रेषु तापसूचकाङ्कः ५४ डिग्री सेल्सियस इव अनुभूयते । एषः महती चिन्ताजनकः विषयः अस्ति, गम्भीराः स्वास्थ्यसमस्याः अपि भवितुम् अर्हन्ति । उष्णताघातेन मृत्योः अपि संकटः भवति । केरलराज्यस्य आपदाप्रबन्धनप्राधिकरणेन गुरुवासरे उक्तं यत् राज्यस्य अनेकक्षेत्रेषु आर्द्रता, ५४ डिग्री तापमानवत् तापः च अनुभूयते।
तापसूचकाङ्कः सः सूचकः अस्ति यस्य माध्यमेन तापमानं अनुभूयते इति अनुमानितम् । कदाचित् तापमानं न्यूनं भवति, परन्तु आर्द्रता, तापः च अधिकं अनुभूयते, यत् तापसूचकाङ्के सूचितम् अस्ति । अधिकांशदेशाः जनस्वास्थ्यचेतावनीयाः कृते तापसूचकाङ्कस्य उपयोगं कुर्वन्ति । अस्य अनुसारं केरलस्य तिरुवनन्तपुरम्, आलाप्पुझा, कोट्टायम्, कन्नूरमण्डलेषु ५४ डिग्री तापमानवत् तापः अनुभूतः अस्ति । अस्य कारणात् जनाः अपि रोगाक्रान्ता भवन्ति । मौसमविदः चेतवन्तः यत् यदि एतादृशः तापः दीर्घकालं यावत् प्रचलति तर्हि जनानां तापघातः अपि भवितुम् अर्हति ।
वर्धमानं तापमानं, देहलीनगरे आतपात् राहतं न प्राप्स्यति
केरलस्य कासरगोड्, कोझिकोड, मलप्पुरम्, कोल्लम्, पठानमथिट्टा, एर्नाकुलम् इत्यादीनां उपरि सामान्यतया तापसूचकाङ्कः ४० तः ४५ डिग्री सेल्सियसपर्यन्तं भ्रमति परन्तु अधुना एतावत् शीघ्रं मौसमस्य परिवर्तनं घातकं भवितुम् अर्हति । दीर्घकालं सूर्ये स्थित्वा अपि भवतः रोगः भवितुम् अर्हति । परन्तु केरलस्य एव इदुक्की वायनाड्मण्डलेषु उत्तमः मौसमः भवति । अत्र केवलं २९ डिग्री सेल्सियस इति तापसूचकाङ्कः अभिलेखितः अस्ति । महत्त्वपूर्णं यत् केरलदेशे एव गतमासे एव प्रचण्डवृष्टिः अभवत् । तदनन्तरं अधुना आकस्मिकं उच्चतापेन संकटं गभीरं जातम् ।
गोवायां विद्यालयानां विषये सल्लाहपत्रं निर्गतम्
इदानीं गोवानगरस्य शिक्षाविभागेन उष्णतायाः कारणात् मध्याह्नात् पूर्वं विद्यालयाः बन्दं कर्तुं आदेशः दत्तः अस्ति। राज्यसर्वकारेण तापतरङ्गस्य चेतावनी जारीकृता अस्ति। विभागः कथयति यत् ९ मार्च, १० मार्च च मध्याह्न १२ वादनात् पूर्वं अपराह्णे कक्षायाः कृते सर्वाणि प्राथमिक, माध्यमिक, वरिष्ठ माध्यमिकविद्यालयाः बन्दाः भवेयुः।