
रिलायन्स् इत्यस्य शेयर्स् द्विदिनेषु ४ प्रतिशतं न्यूनीकृताः सन्ति। अद्य प्रायः सार्धप्रतिशतस्य क्षयः दृष्टः, मुकेश अम्बानी इत्यस्य धनं च २७ सहस्रकोटिरूप्यकाधिकं न्यूनीकृतम् ।
मुकेश अम्बानी गौतम अदानी समूहयोः वार्ता विगत कतिपय दिनेभ्यः वर्धमानः अस्ति। अस्मिन् चर्चायां मुकेश अम्बानी, रिलायन्स इण्डस्ट्रीज च दूरं पृष्ठतः अवशिष्टौ, परन्तु रिलायन्स्, मुकेश अम्बानी च द्वौ अपि चर्चायां स्तः। वस्तुतः रिलायन्स् इत्यस्य शेयर्स् द्वयोः दिवसयोः मध्ये ४ प्रतिशतं न्यूनीकृताः सन्ति । अद्य प्रायः सार्धप्रतिशतस्य क्षयः दृष्टः, मुकेश अम्बानी इत्यस्य धनं च २७ सहस्रकोटिरूप्यकाधिकं न्यूनीकृतम् । एतेन सह रिलायन्स् ग्रुप् इत्यस्य मार्केट् कैप् अपि द्वयोः दिवसयोः पतनेन प्रायः ६४ सहस्रकोटिरूप्यकाणां न्यूनता अभवत् । अद्यत्वे शेयर-बजारे रिलायन्स्-संस्थायाः कीदृशाः आकङ्क्षाः दृष्टाः, मुकेश-अम्बानी-धनस्य च कीदृशः प्रभावः दृष्टः इति अपि वदामः |
निर्भरता प्रायः सार्धप्रतिशतं भग्नवती
अद्यत्वे शेयरबजारे ६७० अंकानाम् अवनतिः अभवत् । यस्मिन् रिलायन्सस्य स्टॉक् प्रायः सार्धप्रतिशतम् अवनतिं दृष्टवती अस्ति। आँकडानुसारं रिलायन्स् इत्यस्य शेयर् २३२३.१५ रुप्यकेषु बन्दः अभवत् यत्र सार्धप्रतिशतम् अर्थात् ३७ रुप्यकेषु पतनं जातम्। यत्र अद्य कम्पनीयाः शेयर् २३४३.३० रुप्यकाणां पतनेन उद्घाटितम् अभवत् तथा च व्यापारसत्रे कम्पनीयाः शेयर् २३१५.२० रुप्यकाणां स्तरं प्राप्तवान्। एकदिनपूर्वं कम्पनीयाः शेयर् २३६०.१५ रुप्यकेषु बन्दः आसीत् ।
रिलायन्स् इत्यस्य २५ सहस्रकोटिरूप्यकाणां हानिः अभवत्
रिलायन्स् इत्यस्य शेयर्स् इत्यस्य पतनेन कम्पनीयाः मार्केट् कैप् इत्यस्य २५ सहस्रकोटिरूप्यकाणां अधिकं हानिः अभवत् । तथ्याङ्कानुसारं कम्पनीयाः मार्केटकैप् एकदिनपूर्वं १५,९६,७५६.५६ कोटिरूप्यकाणि आसीत्, यत् अद्य १५,७१,७२४.२६ कोटिरूप्यकाणि यावत् न्यूनीकृतम् अस्ति। अस्य अर्थः अस्ति यत् कम्पनीयाः मार्केट् कैप् २५,०३२.३ कोटिरूप्यकाणां न्यूनता अभवत् । विशेषज्ञानाम् मते आगामिदिनेषु रिलायन्स् इत्यस्य भागेषु अधिकं न्यूनता भवितुम् अर्हति तथा च कम्पनीयाः मार्केट् कैप् अपि अधिकं पतितुं शक्नोति।
कम्पनीयाः प्रायः ६४ सहस्रकोटिजनाः दिवसद्वये एव डुबन्ति स्म
गतदिनद्वयस्य विषये वदन् रिलायन्स् इत्यस्य प्रायः ६४ सहस्राणि कोटिरूप्यकाणि डुबन्ति। दिनद्वयात् पूर्वं कम्पनीयाः शेयर् २४१७.५५ रुप्यकेषु बन्दः आसीत् तदनन्तरं द्वौ दिवसौ यावत् न्यूनता अभवत् । डाटा इत्यस्य रिलायन्स् इत्यस्य भागः ४ प्रतिशतं न्यूनीकृतः अस्ति । रिलायन्स् इत्यस्य मार्केट् कैप् ८ मार्च दिनाङ्के १६,३५,५९०.४६ कोटिरूप्यकाणि आसीत्, यत् अद्य १५,७१,७२४.२६ कोटिरूप्यकाणि यावत् न्यूनीकृतम् अस्ति। अस्य अर्थः अस्ति यत् कम्पनीयाः मार्केटकैप् मध्ये ६३,८६६.२ कोटिरूप्यकाणां न्यूनता अभवत् ।
मुकेश अम्बानी इत्यस्य धनस्य क्षयः
रिलायन्स्-शेयरस्य न्यूनतायाः कारणात् अम्बानीयाः धनस्य अपि क्षयः अभवत् । मुकेश अम्बानी इत्यस्य धनं ३.३ अरब डॉलरात् अधिकं अर्थात् २७ सहस्रकोटिरूप्यकाणां न्यूनता अभवत् । तदनन्तरं तस्य कुलधनं ८३.४ अब्ज डॉलरं यावत् न्यूनीकृतम् अस्ति । मुकेश अम्बानी विश्वस्य ८तमः धनी एशियादेशस्य च धनी व्यापारी अस्ति ।