
नव देहली। मद्यघोटाले आरोपितः देहलीपूर्वस्य उपमुख्यमन्त्री मनीषसिसोडिया शुक्रवासरे अपराह्णे राउस् एवेन्यू न्यायालये प्रस्तुतः। सीबीआइ इत्यस्य अनन्तरं ईडी इत्यनेन सिसोडिया इत्यस्य १० दिवसानां रिमाण्ड् याचना कृता ।
मद्यघोटाले गृहीतः पूर्वदिल्लीउपमुख्यमन्त्री मनीषसिसोडिया शुक्रवासरे न्यायालयात् द्विगुणं आघातं प्राप्तवान्। एकतः तस्य जमानतयाचनायाः सुनवायी मार्चमासस्य २१ दिनाङ्कपर्यन्तं स्थगितवती अस्ति, अपरतः सः प्रवर्तननिदेशालयस्य (ईडी) रिमाण्डं १७ मार्चपर्यन्तं प्रेषितः अस्ति। ईडी तं राउस् एवेन्यू न्यायालये प्रस्तुत्य १० दिवसस्य रिमाण्ड् याचितवान् । एकघण्टायाः अधिकं यावत् उभयपक्षस्य तर्कं श्रुत्वा न्यायालयः ईडी इत्यस्य तर्कं गृहीत्वा सिसोडियां ७ दिवसान् यावत् रिमाण्ड्-रूपेण प्रेषितवान्
न्यायालयस्य समक्षं विवादं कुर्वन् ईडी अवदत् यत् मद्यनीत्या केचन जनाः लाभान्विताः अभवन्। मद्यनीतिषु जनमतस्य विचारः नासीत् । नियमाः परिवर्त्य लाभं दातुं षड्यन्त्राणि च निर्मिताः । अग्रे प्रश्नार्थं तस्य रिमाण्डः आवश्यकः अस्ति। मूलप्रतिवेदनं अन्तिममसौदा च न्यायालयस्य समक्षं स्थापितं अस्ति। न्यायाधीशः पृष्टवान् यत् मार्जिनं ५% तः १२% यावत् किमर्थं वर्धितम् इति। अस्मिन् विषये न्यायाधीशं कथितं यत् मन्त्रिसमूहः तस्य निर्णयं कृत्वा नीतौ योजितवान् इति। ईडी इत्यनेन उक्तं यत् सिसोडिया, सर्वकारस्य वरिष्ठमन्त्रिणां च पूर्णज्ञानं वर्तते, तेषां आज्ञानुसारमपि नियमाः परिवर्तिताः इति प्रमाणानि सन्ति। एकपक्षीय निर्णयः कृतः । अन्वेषणसंस्थायाः कथनमस्ति यत् सिसोडिया अन्वेषणे सहकार्यं न करोति। केचन विषयाः कदापि मन्त्रिसमूहेन सह चर्चा अपि न कृताः, एकः एव पुरुषः जानाति स्म । ईडी इत्यनेन आपनेता विजयनायरस्य नाम अपि उक्तं, सः एव सम्पूर्णस्य षड्यंत्रस्य मास्टरमाइण्ड् इति उक्तवान्।
ईडी न्यायालयं न्यवेदयत् यत् लाभान्तरं १२% यावत् वर्धयितुं GoM-समागमे कदापि चर्चा न कृता। न्यायालयः पृष्टवान् यत् भवान् कथं एतत् वक्तुं शक्नोति, ततः ईडी अवदत् यत् आबकारी आयुक्तः अन्ये च प्रश्नोत्तरस्य समये अवदन्। ईडी इत्यनेन उक्तं यत् दक्षिण लॉबी इत्यनेन १०० कोटिरूप्यकाणां घूसः दत्तः। दक्षिण लॉबी देहली योः मध्ये विजयनायरः मध्यस्थः आसीत् । नायरस्य के कवितायाः च सम्भाषणं भवति स्म । ईडी इत्यनेन उक्तं यत् दिनेश अरोरा इत्यनेन उक्तं यत् आप सांसदः संजयसिंहः तं आहूय निर्वाचनार्थं धनसङ्ग्रहं कर्तुं पृष्टवान्। सिसोडिया अरोरा इत्यस्य भोजनालयं Courtyard इति अपि गच्छति स्म ।
अस्य षड्यंत्रस्य कृते सिसोडिया इत्यनेन अन्येषां नामधेयेन मोबाईलफोनाः, सिमकार्ड् च क्रीताः इति ईडी इत्यनेन अपि उक्तम्। एतेषां उपयोगः घोटालस्य षड्यंत्रार्थं कृतः आसीत् । ईडी न्यायालयं न्यवेदयत् यत् मनीष सिसोडिया इत्यस्य प्रश्नार्थं १० दिवसीयं अभिरक्षणं याचते यत् सः षड्यंत्रस्य तलपर्यन्तं गत्वा प्रकरणे अन्यैः सह सिसोडिया इत्यस्य सम्मुखीकरणं कर्तुं शक्नोति।
मनीष सिसोडिया इत्यस्य वकिलः अवदत् यत् एतावता एकस्य अपि पैसाया: हेरफेरः सिद्धः न अभवत्। नीतयः निर्मातुं सर्वकारः निर्वाचितः भवति तथा च नीतिनिर्माणात् पूर्वं सः अनेकविभागैः गच्छति। नीतिनिर्माणे सर्वकारीयनौकरशाही सम्बद्धा अस्ति । मद्यनीतेः सञ्चिका एलजी इत्यस्मै अपि प्रेषिता आसीत् । जमानतस्य एकदिनपूर्वमेव सिसोडिया गृहीता इति अपि सः अवदत् । ईडी स्वस्य कल्पनायाः आधारेण गृहीतवान्। वकिलः अपि अवदत् यत् सिसोडिया इत्यनेन किमपि धनं न प्राप्तम्।