
शीघ्रमेव सुरक्षितबन्दरशासनं दूरीकर्तुं सर्वकारः विचारयति। एतदर्थं सर्वकारः डिजिटल इण्डिया विधेयकम् आनयन् कानूनपरिवर्तनं कर्तुं गच्छति। सर्वकारस्य एतेन प्रयत्नेन अन्तर्जालमञ्चाः उत्तरदायित्वं प्राप्तुं समर्थाः भविष्यन्ति।
सुरक्षितबन्दरशासनं केन्द्रसर्वकारेण डिजिटलभारतकानून २०२३ इत्यस्य औपचारिकरूपरेखा प्रस्तुता अस्ति। अन्तर्जालमध्यस्थरूपेण कार्यं कुर्वन् कोऽपि तृतीयपक्षः स्वस्य जालपुटे यत् प्रकाशयति तस्य उत्तरदायी कर्तुं सर्वकारः कार्यं कुर्वन् अस्ति । ‘सुरक्षितबन्दर’-नियमं शीघ्रमेव दूरीकर्तुं सर्वकारः पश्यति। एतदर्थं सर्वकारः डिजिटल इण्डिया विधेयकम् आनयन् कानूनपरिवर्तनं कर्तुं गच्छति।
सुरक्षित बन्दरगाहस्य आवश्यकता नास्ति – राजीव चन्द्रशेखर
इलेक्ट्रॉनिक्स-आईटी-राज्यमन्त्री राजीवचन्द्रशेखरः अवदत् यत् सुरक्षितबन्दरस्य पृष्ठतः तर्कः अस्ति यत् अन्तर्जालमञ्चानां अन्यैः उपयोक्तृभिः निर्मितसामग्रीषु शक्तिः नियन्त्रणं वा नास्ति। अतः अस्य नियमस्य अन्तर्गतं तस्य रक्षणं दत्तम्, परन्तु अधुना न तथा ।
नियमाः सिद्धान्तेषु भवेयुः
सुरक्षितबन्दरनियमः अन्तर्जालमध्यस्थेभ्यः मञ्चेषु उपयोक्तृभिः साझासामग्रीविरुद्धं कानूनीसंरक्षणं प्रदाति । एतत् पुरातनस्य IT Act, 2000 इत्यस्य भागः आसीत् । डिजिटल इण्डिया अधिनियमस्य विषये हितधारकैः सह परामर्शस्य समये मन्त्री अवदत् यत् कानूनः सिद्धान्ताधारितः नियमसमूहः भवितुमर्हति, यः अतीव उत्तमसिद्धान्तैः सह रूपरेखां प्रदाति, यस्य उपयोगेन भविष्ये अन्येषां नियमानाम् विकासः कर्तुं शक्यते
डिजिटल इण्डिया विधेयकं दृढरूपरेखां दास्यति
प्रस्ताविते डिजिटल इण्डिया विधेयकस्य उद्देश्यं विद्यमानस्य आईटी-अधिनियमस्य, २००० इत्यस्य स्थाने भारतस्य ‘टेक्डे’ इत्यस्य सुदृढरूपरेखां प्रदातुं वर्तते । मौलिकवाक्स्वतन्त्रतायाः उल्लङ्घनं कस्मात् अपि मञ्चात् कर्तुं न शक्यते इति मन्त्री अवदत्। नूतन-IT Rules, 2021 इत्यस्मिन् पूर्वं संशोधने उक्तं यत् सामाजिकमाध्यममञ्चेषु उपयोक्तृणां स्वतन्त्रवाक्याधिकारस्य सम्मानः करणीयः इति।
साइबर अपराधानां निवारणार्थं प्रयत्नाः
मन्त्री सूचितवान् यत् डिजिटलव्यक्तिगतदत्तांशसंरक्षणविधेयकस्य मसौदा व्यापकस्य डिजिटलभारतकानूनस्य अन्तर्गतं उपक्रमेषु अन्यतमं भविष्यति। अस्य अन्तर्गतं भारतीयदण्डसंहितायां (IPC) अन्यैः राष्ट्रियदत्तांशशासननीतिभिः, साइबरअपराधैः, DIA नियमैः च सम्बद्धं संशोधनं भविष्यति।