
विगतमासद्वयं यावत् देहली एनसीआर सहितस्य देशस्य अनेकेषु राज्येषु एच् ३ एन् २ वायरसः प्रसृतः अधुना घातकः सिद्धः अस्ति । अस्मिन् विषाणुना संक्रमितद्वयस्य मृत्योः वार्ता अग्रे आगता। एतेषु एकः प्रकरणः हरियाणादेशस्य अस्ति ।
विगतमासद्वयं यावत् देहली एनसीआर सहितस्य देशस्य अनेकेषु राज्येषु एच् ३ एन् २ वायरसः प्रसृतः अधुना घातकः सिद्धः अस्ति । अस्मिन् विषाणुना संक्रमितद्वयस्य मृत्योः वार्ता अग्रे आगता। एकस्य प्रतिवेदनस्य अनुसारम् एतेषु एकः प्रकरणः हरियाणादेशस्य अस्ति, अपरः प्रकरणः दक्षिणभारतस्य कर्नाटकराज्यस्य अस्ति । अस्मिन् विषाणुना संक्रमणे ज्वरः, शीतः, शीतः, कण्ठवेदना, नेत्रेषु दाहः इत्यादीनि लक्षणानि दृश्यन्ते । कदाचित् उच्चज्वरः द्वयोः त्रयोः दिवसयोः मध्ये निरामयः भवति, परन्तु कण्ठस्य समस्या किञ्चित् अधिककालं यावत् स्थातुं शक्नोति । एतत् एव न, संक्रमितस्य व्यक्तिस्य सम्पर्कं कृत्वा अन्येषां जनानां अपि प्रभावं कर्तुं शक्नोति ।
स्वास्थ्यमन्त्रालयस्य सूत्रानुसारं देशे एतावता एच्३एन्२ वायरसस्य ९० प्रकरणाः प्राप्ताः। एतस्य अतिरिक्तं एच् १ एन् १ वायरसस्य ८ प्रकरणाः अपि प्राप्ताः सन्ति । वस्तुतः परिवर्तनशीलस्य मौसमस्य कारणात् देशस्य अनेकेषु राज्येषु बहुसंख्याकाः जनाः ज्वरस्य शिकाराः भवन्ति । एतेषु बहवः जनाः एच् ३ एन् २ विषाणुना संक्रमिताः इति अपि शङ्का वर्तते । अयं विषाणुः हाङ्गकाङ्ग फ्लू इति अपि ज्ञायते । एतेन संक्रमितानां जनानां उच्चज्वरः, कासः, श्वसनस्य कष्टः, चञ्चलता इत्यादीनि लक्षणानि भवन्ति । एतत् एव न, कण्ठवेदना, श्रान्तता, शरीरवेदना, अतिसारः च समस्याः अपि प्राप्यन्ते ।