
राजस्थाने प्रातः ३ वादने विरोधस्थलात् नायिकाः पुलिसैः उद्धृत्य स्वगृहेषु पातिताः। सा जयपुरनगरे सचिनपायलट् इत्यस्य निवासस्थानस्य बहिः बहुदिनानि यावत् विरोधं कुर्वती आसीत्। राजनीतिः तापयितुं शक्नोति।
राजस्थाने प्रातः ३ वादने विरोधस्थलात् नायिकाः पुलिसैः उद्धृत्य स्वगृहेषु पातिताः। सा जयपुरनगरे सचिनपायलट् इत्यस्य निवासस्थानस्य बहिः बहुदिनानि यावत् विरोधं कुर्वती आसीत्। पूर्वं पुलिसैः निग्रहे गृहीतस्य चर्चा आसीत् । परन्तु त्रयः अपि महिलाः स्वगृहेषु मुक्ताः सन्ति। निवासस्थाने भाजपा सांसदः अपि उपस्थितः अस्ति। किञ्चित्कालानन्तरं किरोरी लालमहिन्द्रा सेजपुलिसस्थानम् आगमिष्यति इति कथ्यते। नायकैः सह धरना उपविष्टान् जनान् पुलिसैः कारागारे स्थापिताः। एसीपी अनिलशर्मा अवदत् आन्दोलनकारिभ्यः बहुवारं व्याख्यातवान् किन्तु ते सहमताः न आसन्। ९ जनाः गृहीताः सन्ति। तान् चिकित्सां कृत्वा कार्यकारीदण्डाधिकारिणः समक्षं प्रस्तुताः भविष्यन्ति।
भ्रातृभ्रातृणां कृते कार्यं इच्छति
नायिकाः स्वश्वशुराणां कृते कार्याणि आग्रहयन्ति इति वदामः। यदा सर्वकारः वदति यत् शहीदस्य बालकं बालकं च करुणाकारणात् एव कार्यं दातुं शक्यते। सचिनपायलटस्य बंगलस्य बहिः धरनायां उपविष्टानां नायिकानां प्रमुखमाङ्गद्वयं अनुचितं इति स्वीकुर्वितुं सीएम अशोकगहलोट् सपाटतया अस्वीकृतवान्। वीरङ्गनायाः भ्रातुः कृते सर्वकारीयं कार्यं दातुं शहीदस्य हेमराजस्य तृतीयप्रतिमायाः स्थापनायाः च आग्रहः अन्यायपूर्णः इति सीएम गहलोतः ट्वीट् कृतवान्। गहलोट् इत्यनेन भाजपानेतृषु शहीदनायकानां राजनैतिकप्रयोगः कृतः इति आरोपः कृतः।
गेहलोट् अङ्गीकृतवान् अस्ति
मुख्यमन्त्री ट्वीट् कृतवान् शहीदानां बालकानां अधिकारान् मारयित्वा अन्येभ्यः बन्धुभ्यः कार्याणि दातुं कथं न्याय्यम्? शहीदानां बालकानां प्रौढत्वे किं भविष्यति, तेषां अधिकारस्य वधः सम्यक् अस्ति वा? केचन भाजपानेतारः शहीदानां नायिकानां राजनैतिकरोटिकानां सेकनाय तेषां उपयोगं कृत्वा अनादरं कुर्वन्ति। राजस्थानस्य एषा परम्परा कदापि न अभवत् । अहं तस्य निन्दां करोमि।