
सुन्दरी प्रतिभाशाली अभिनेत्री पाखी हेगडे अद्यत्वे भोजपुरी चलच्चित्रक्षेत्रे बृहत् नाम अस्ति। पाखी स्वजीवने अनेकेषु हिट् भोजपुर चलच्चित्रेषु कार्यं कृतवती अस्ति । पाखी इत्यनेन भोजपुरी चलच्चित्रस्य प्रायः सर्वैः शीर्ष-तारकैः सह पटलं साझां कृतम् अस्ति । तस्मिन् एव काले अधुना पाखी विशेषपुरस्कारेण पुरस्कृता अस्ति।
पाखी इत्यनेन पावरफुल वुमन २०२३ इति पुरस्कारः प्राप्तः
पाखी हेग्डे इत्यनेन अन्तर्राष्ट्रीयमहिलादिवसस्य अवसरे ८ मार्च दिनाङ्के मुम्बईनगरस्य एकस्मिन् होटेले आयोजिते कार्यक्रमे मिड डे पावरफुल् वुमन २०२३ इति पुरस्कारः प्राप्तः। पाखी इत्यस्याः उत्तमकार्यस्य, शक्तिशालिनः व्यक्तित्वस्य च कृते एषः पुरस्कारः प्राप्तः अस्ति । मनोरञ्जनजगति पाखी इत्यस्य महती भूमिका अस्ति । तेन सह सामाजिककार्ये अपि तस्य योगदानं प्रशंसनीयं जातम् ।
सामाजिकमाध्यमेषु पुरस्कारं प्राप्य प्रसन्नतां प्रकटितवान्
पाखी अस्य पुरस्कारस्य विषये सामाजिकमाध्यमेषु प्रसन्नतां प्रकटितवती। सः इन्स्टाग्रामे एकं बूमरेङ्गं साझां कृतवान् अस्ति। सः स्वस्य सामाजिकमाध्यमस्य पोस्ट् मध्ये लिखितवान् यत् ‘मम कृते एतत् सम्मानं प्राप्तुं महत् सौभाग्यम् अस्ति।’ अहम् एतत् सम्मानं अस्माकं सर्वेभ्यः महिलाभ्यः समर्पयामि ये सर्वदा स्वसमाजस्य स्वदेशस्य च सेवायै कार्यं कुर्वन्ति। मम सर्वेषां प्रियजनानाम् अपि हृदयेन कृतज्ञतां प्रकटयामि।
भोजपुरीतः बालिवुड्पर्यन्तं विशेषपरिचयं कृतवान्
अस्तु, अनेकेषु चयनितस्त्रीषु पाखी इत्यस्मै एषः गौरवः दत्तः इति वदामः। पाखी भोजपुरीतः बालिवुड्पर्यन्तं विशेषपरिचयं धारयति। एतदतिरिक्तं पाखी हेगडे इत्यस्य मुद्रा टीवी मध्ये अपि बहु प्रचलति । रीलतः वास्तविकजीवनपर्यन्तं पाखी हेगडे स्वस्य कार्येण, मस्तिष्केण सह सौन्दर्येन च जगति कथितवती यत् सा यथार्थतया देशस्य शक्तिशालिनी महिला अस्ति। एतदेव कारणं यत् सा शक्तिशालिनः महिला २०२३ पुरस्कारेण पुरस्कृता, तदर्थं पाखी आयोजकानाम् अपि धन्यवादं कृतवती ।