
नव देहली। रिक्तपेटस्य परिहाराय आहाराः : अस्माकं शरीरस्य कृते यथा महत्त्वपूर्णं भवति यत् वयं दिवा किं खादामः, तथैव महत्त्वपूर्णं यत् वयं प्रथमं किं खादामः। आम्, शरीरे तस्य गहनः प्रभावः भवति यत् केन आहारेन भवन्तः स्वदिनस्य आरम्भं कुर्वन्ति।
प्रातः प्रथमं यत् किमपि खादति तत् भवतः शेषं दिवसं कथं भविष्यति इति निर्णयं करोति। स्वस्थभोजनव्यवहारेन दिनभरि भवतः मनोदशा, शरीरस्य च शक्तिः वर्धते । भोजनस्य चयनेन सह भोजनस्य योग्यसमयस्य पालनमपि महत्त्वपूर्णम् अस्ति । केचन आहाराः अस्माकं उदरं विकारं जनयन्ति तथा च यदि रिक्तपेटे सेविताः भवन्ति तर्हि सामान्यतया कियत् अपि स्वस्थं भवेयुः चेदपि आन्तरिकस्य पाचनस्य वा समस्याः अपि भवितुम् अर्हन्ति अतः अद्य वयं भवद्भ्यः एतादृशानां केषाञ्चन आहारानाम् विषये कथयिष्यामः, येषां सेवनं भवद्भिः रिक्त-उदरेन परिहर्तव्यम् ।
रिक्तोदरेण वस्तूनि खादितुं परिहरन्तु- .
मसालेदारं भोजनम्
मसालेदारभोजनेन उदरस्य आस्तरणं जलनम् भवति तथा च प्रातःकाले मलस्य गमनस्य समस्या अपि भवति । रिक्तपेटे यत्किमपि मसालेदारं भोजनं खादितुं सर्वथा स्मार्टः विकल्पः नास्ति। भवन्तं सम्पूर्णं दिवसं बाधितुं शक्नोति। यदि भवन्तः रिक्तपेटे मसालेदारवस्तूनि सेवन्ते तर्हि भवतः शरीरे प्रत्याख्यानस्य लक्षणं दृश्यते, येषु भवता ध्यानं दातव्यम् । मरिचः, मसालेदाराः आहाराः च उदरस्य ऐंठनं जनयितुं शक्नुवन्ति ।
चॉकलेट्
यदा वयं रिक्तोदरभोजनस्य विषये वदामः तदा मधुराणि आहारपदार्थानि अपि न सेवितव्यानि। बहवः जनाः प्रोटीन-पट्टिकायाः सह दिवसस्य आरम्भं कुर्वन्ति, परन्तु प्रातः जागरणानन्तरं तत्क्षणमेव चॉकलेट-भोजनं विशेषज्ञाः न अनुशंसन्ति । पाश्चुराइज्ड् शर्कराः रिक्तपेटे खादितव्येषु दुष्टतमेषु आहारसमूहेषु अन्यतमः अस्ति । न केवलं चॉकलेट्, अपितु उच्चशर्करायुक्तं किमपि भोजनं पेयं च परिहर्तव्यम् ।
सिट्रसफलम्
यद्यपि फलानि दिनभरि सेवनार्थं आरोग्यकराणि सन्ति तथापि शून्ये उदरेण सेवनीयाः । प्रातःकाले सिट्रस्, उच्चतन्तुयुक्तानि फलानि यथा संतराणि, अनानासः, कीवी, निम्बूकः, अमरूदः च न खादितुं बुद्धिमान् । उच्चा फ्रुक्टोज-तन्तु-सामग्री चयापचयस्य गतिं मन्दं कर्तुं शक्नोति तथा च भवतः उदरं दिवसं यावत् प्रफुल्लितं स्थापयितुं शक्नोति ।
कच्चा शाक
कच्चानि शाकानि च रिक्ते उदरे वर्जयेत् । शाकं तन्तुपूर्णं भवति येन पचनं दुष्करं भवति। पाचनसमस्याः भवतः दिवसं असहजं कर्तुं शक्नुवन्ति। श्वासप्रकोपः, उदरवेदना च अपि भवितुम् अर्हति । प्रातः प्रथमं सलादं न खादन्तु, अपितु दिवा खादन्तु।
बेकरी वस्तूनि
पेस्ट्री, केक्, पिज्जा इत्यादीनि बेकरी-वस्तूनि भवतः प्रियं भोजनं भवितुम् अर्हन्ति, यत् भवन्तः प्रातःभोजार्थम् अपि खादितुम् इच्छन्ति । परन्तु, एतेषु आहारपदार्थेषु खमीरः भवति यत् प्रातःकाले रिक्तपेटे सेवनं कृत्वा उदरस्य आस्तरणस्य क्षतिं कर्तुं शक्नोति। तस्य कारणेन पेटस्य पेटः इत्यादयः जठरस्य समस्याः अपि भवितुम् अर्हन्ति । जागरणानन्तरं एव कस्यापि बेकरी-उत्पादस्य सेवनं परिहरन्तु।
अस्वीकरण- अस्मिन् लेखे निहितस्य कस्यापि सूचनायाः/सामग्री/गणनायाः सटीकता वा विश्वसनीयता वा गारण्टी नास्ति। एषा सूचना विविधमाध्यमेभ्यः/ज्योतिषीभ्यः/पंचाङ्गेभ्यः/प्रवचनेभ्यः/प्रत्ययेभ्यः/शास्त्रेभ्यः संग्रह्य भवद्भ्यः आनीता अस्ति। अस्माकं उद्देश्यं केवलं सूचनां दातुं वर्तते, तस्य उपयोक्तारः केवलं सूचनारूपेण एव गृह्णीयुः। ततः परं तस्य कोऽपि उपयोगः उपयोक्तुः एव उत्तरदायित्वं भविष्यति ।