
अमेरिकासहितं विश्वे स्टार्टअप-संस्थानां वित्तपोषणं कुर्वन् सिलिकन-वैली-बैङ्कः विपत्तौ अस्ति । दुर्बलवित्तीयस्थितेः कारणात् अमेरिकादेशस्य नियामकेन अस्य बैंकस्य बन्दीकरणस्य आदेशः दत्तः अस्ति । इदानीं ट्विट्टर्स्वामिना एलोन् मस्क् इत्यनेन व्याकुलं बैंकं क्रेतुं रुचिः प्रदर्शिता अस्ति ।
ननु रेजरस्य मुख्यकार्यकारी मिन-लियाङ्ग तानः ट्विट्टरे एकं पोस्ट् कृतवान्। अस्मिन् पोस्ट् मध्ये सः लिखितवान् – ट्विट्टर् इत्यनेन सिलिकन वैली बैंक् क्रीणीत, तत् च डिजिटलबैङ्कं भवेत्। मिन-लियाङ्ग तानस्य ट्वीट् इत्यस्य प्रतिक्रियारूपेण एलोन् मस्कः अवदत् – अहं विचारस्य स्वागतं करोमि। अस्य ट्वीट्-अनन्तरं एलोन् मस्कः सिलिकन-वैली-बैङ्कं क्रेतुं रुचिं लभते इति अनुमानं क्रियते । व्याख्यातव्यं यत् स्टार्टअप-केन्द्रितः सिलिकन-वैली-बैङ्कः कैलिफोर्निया देशस्य बैंक-नियामकैः निरुद्धः अस्ति । तस्मिन् एव काले संघीयनिक्षेपबीमानिगमः (FDIC) ग्राहकरूपेण नियुक्तः अस्ति ।
सिलिकन वैलीबैङ्कस्य प्रमुखः ग्रेग् बेकरः एकस्मिन् वीडियोसन्देशे कर्मचारिभ्यः अवदत् यत् सः बैंकस्य क्रेतारं अन्वेष्टुं बैंकनियामकैः सह कार्यं कुर्वन् अस्ति। सौदाः भविष्यति इति गारण्टी नास्ति इति सः अवदत्। सम्प्रति संघीयनिक्षेपबीमानिगमेन (FDIC) ऋणदातुः नियन्त्रणं स्वीकृतम् अस्ति ।
इदानीं ब्लूमबर्ग् इत्यनेन एकस्मिन् प्रतिवेदने दावितं यत् ग्रेग् बेकर इत्यनेन २७ फरवरी दिनाङ्के व्यापारयोजनायाः भागरूपेण ३६ लक्ष डॉलरमूल्याः कम्पनीभागाः विक्रीताः। गतमासे एकवर्षात् अधिके प्रथमवारं १२,४५१ भागाः विक्रीताः । ग्रेग् बेकर इत्यनेन नियन्त्रितस्य निरस्तीकरणीयस्य न्यासस्य माध्यमेन विक्रयः कृतः ।