
नव देहली। भारते H3N2 उपप्रकारस्य ऋतुकाले इन्फ्लूएन्जा रोगेण द्वयोः रोगिणां मृत्योः पुष्टिः भवति इति मध्यं विशेषज्ञाः अवदन् यत् अस्य विषाणुस्य निवारणाय सतर्कतां वर्धयितुं सावधानतायाः उपायान् कर्तुं च आवश्यकता वर्तते। भारते अस्य विषाणुना कारणेन द्वे जनाः मृताः इति पुष्टिः कृता अस्ति, तेषु एकः कर्णाटकस्य अपरः हरियाणादेशस्य आसीत् । कर्नाटकदेशे हीरेगौडा (८२) इत्यस्य एच् ३ एन् २ वायरसेन मार्चमासस्य प्रथमे दिने मृत्युः अभवत् । सः मधुमेहरोगेण पीडितः आसीत्, उच्चरक्तचापस्य समस्या अपि आसीत् । एतदतिरिक्तं हरियाणादेशे एच्३एन्२ वायरसेन ५६ वर्षीयस्य कर्करोगरोगिणः मृत्योः पुष्टिः अभवत् ।
शुक्रवासरे केन्द्रीयस्वास्थ्यमन्त्रालयेन साझाकृतानां तथ्यानां अनुसारं देशे २ जनवरीतः ५ मार्चपर्यन्तं एच्३एन२-रोगस्य ४५१ प्रकरणाः ज्ञाताः सन्ति। मन्त्रालयेन उक्तं यत् सः स्थितिं निकटतया निरीक्षते, मासस्य अन्ते यावत् प्रकरणानाम् अवनतिः भविष्यति इति अपेक्षा अस्ति। अमेरिकी रोगनियन्त्रणनिवारणकेन्द्रस्य (CDC) अनुसारं H3N2 इति इन्फ्लूएन्जा-वायरसः यः प्रायः शूकरात् मनुष्येषु प्रसरति । अस्य लक्षणं ऋतुकाले फ्लूविषाणुसदृशं भवति । अस्मिन् ज्वरस्य लक्षणं दृश्यते, कासः, कफः च इत्यादीनां श्वसनस्य समस्याः च दृश्यन्ते । एतदतिरिक्तं केषाञ्चन रोगिणां शरीरवेदना, उदरेण, वमनं, अतिसारः वा इत्यादयः अन्याः समस्याः अपि सन्ति ।
केचन आशङ्कयन्ति यत् एतत् अन्यत् Covid-सदृशं संक्रमणं भवितुम् अर्हति, परन्तु फुफ्फुसविशेषज्ञः अनुराग अग्रवालः अवदत् यत् सः न मन्यते यत् महती तरङ्गः भविष्यति। अपोलो-अस्पतालेषु आन्तरिकचिकित्साविभागस्य वरिष्ठपरामर्शदाता तरुणसाहनी अवदत् यत्, “अस्पताले प्रवेशः बहु सामान्यः नास्ति, केवलं पञ्चप्रतिशतरोगिणः एव चिकित्सालये प्रवेशं प्राप्तवन्तः इति सूचनाः प्राप्ताः।” कोविडस्य समयः । ‘इण्डियन नेशनल यंग अकादमी आफ् साइंस’ (INYAS) इत्यस्य पूर्वविद्यार्थी, ‘ग्लोबल यंग एकेडमी’ (GYA) इत्यस्य सदस्या च उपासना रे इत्यनेन उक्तं यत्, तालाबन्दी, दीर्घकालं यावत् मास्कस्य व्यापकप्रयोगः च संक्रमणं नियन्त्रितवान् of more dangerous subtypes of the virus.but it also provided protection against regular seasonal respiratory viral infections, यदा तु एते संक्रमणाः रोगप्रतिरोधकशक्तिं वर्धयितुं साहाय्यं कुर्वन्ति
वायरोलॉजिस्ट् रे इत्यनेन उक्तं यत् न्यूनातिन्यूनं वर्षद्वयं यावत् मास्कस्य व्यापकप्रयोगस्य परिणामेण जनाः श्वसनसमस्याभिः सह सम्बद्धस्य अन्यप्रकारस्य वायरसस्य प्रतिरक्षिताः अभवन्। अशोकविश्वविद्यालयस्य त्रिवेणी जैवविज्ञानविद्यालयस्य डीनः अनुराग अग्रवालः अवदत् यत्, “जनानाम् सामान्यतः फ्लूविरुद्धं प्रतिरक्षा भवति तथा च टीकाः उपलभ्यन्ते, अतः अहं महतीं तरङ्गं न प्रत्याशामि, परन्तु आम्, तेषां कारणेन सर्वे संक्रमणाः, मृत्युः च सन्ति a cause for some concern.”IDSP-IHIP (Integrated Health Information Platform) इत्यत्र उपलब्धानां नवीनतमानाम् आँकडानां अनुसारं H3N2 सहितं इन्फ्लूएन्जा-रोगस्य विभिन्नरूपेषु ९ मार्चपर्यन्तं ३,०३८ प्रकरणाः ज्ञाताः सन्ति । एतेषु आँकडासु जनवरीमासे १२४५, फरवरीमासे १३०७, मार्चमासस्य ९ दिनाङ्कपर्यन्तं ४८६ प्रकरणाः सन्ति ।