
रिपब्लिकनपक्षस्य काङ्ग्रेसस्य सदस्यः माइक गैलाघर् १९५९ तमे वर्षे चीनशासनस्य विरुद्धं तिब्बतदेशे असफलविद्रोहस्य स्मरणार्थं सभायां भागं गृहीतवान् । यदा अमेरिका चीनयोः मध्ये तनावः वर्धमानः अस्ति तस्मिन् काले एषा सभा कृता ।
अमेरिका चीनयोः सम्बन्धेषु अद्यतनकाले तनावः दृश्यते । कोविड्-१९ इत्यस्य युगे तत्कालीनः राष्ट्रपतिः डोनाल्ड ट्रम्पः चीनदेशे घोरं आक्रमणं कृतवान् । वर्तमानराष्ट्रपतिबाइडेन् इत्यस्य युगे अपि एषा प्रवृत्तिः अचलत् । नवीनतम-आक्रमणे अमेरिकी-सदनस्य विशेषसमितेः रिपब्लिकन-पक्षस्य अध्यक्षः शुक्रवासरे वाशिङ्गटन-नगरे चीन-दूतावासस्य बहिः आयोजिते सभायां बीजिंग-सर्वकारं रक्तपिपासुः, सत्तायाः क्षुधार्तः च इति वर्णितवान्
रिपब्लिकनपक्षस्य काङ्ग्रेसस्य सदस्यः माइक गैलाघर् १९५९ तमे वर्षे चीनशासनस्य विरुद्धं तिब्बतदेशे असफलविद्रोहस्य स्मरणार्थं सभायां भागं गृहीतवान् । यदा अमेरिका-चीनयोः मध्ये तनावः वर्धमानः अस्ति तस्मिन् काले एषा सभा कृता । तिब्बतीसमुदायस्य सदस्यैः सह वदन् गल्लाघर् इत्यनेन उक्तं यत् सः स्वतन्त्रतायाः संस्कृतिस्य च युद्धे तेषां साहसं ज्ञातुम् इच्छति।
सः तिब्बतीजनं चीनस्य साम्यवादीदलेन “सांस्कृतिकनरसंहारस्य” शिकाराः इति वर्णितवान् । सः अवदत्, “तेषां किञ्चित् परिवर्तनं न जातम्। चीनस्य साम्यवादी दलम् अद्यापि तर्जनम् अस्ति, सः वञ्चकः, सत्तायाः क्षुधार्तः, रक्तपिपासा च अस्ति।
चीनदेशः शताब्दशः तिब्बतस्य दावान् कुर्वन् अस्ति, तस्य तर्कः अस्ति यत् एतेन जीवनस्य स्थितिः सुदृढा अभवत्, अस्मिन् क्षेत्रे दारिद्र्यं न्यूनीकृतम् इति । सः कथयति यत् अमेरिकादेशः तस्य मित्रराष्ट्राणि च बीजिंग देशः तिब्बतीजनानाम् मानवअधिकारस्य उल्लङ्घनं करोति इति मिथ्यारूपेण आरोपयन्ति।
गल्लाघर् अवदत् यत्, “वयं पश्यामः यत् सीसीपी अस्माकं स्वस्य सार्वभौमत्वं क्षीणं कर्तुं प्रयतते, भवेत् तत् चीनस्य गुप्तचरबेलुनद्वारा वा सीसीपी-नियन्त्रित-एल्गोरिदम्-माध्यमेन वा, फेन्टानिल्-माध्यमेन वा, यत् वर्षे ७०,००० अमेरिकनजनाः मारयति” इति म्रियते