
नव देहली। तेलङ्गाना सीएम पुत्री तथा पार्टी एमएलसी इत्यस्य कविता अद्य उत्पादनार्थं ईडी कार्यालयं प्राप्तवती अस्ति। तेलङ्गाना मुख्यमन्त्री के चन्द्रशेखररावस्य निवासस्थानस्य बहिः बीआरएस-कार्यकर्तारः समर्थकाः च विरोधं कर्तुं आरब्धाः सन्ति ।
देहलीआबकारी नीतिप्रकरणं देहलीतः तेलङ्गानापर्यन्तं दिल्लीमद्यनीतिप्रकरणे ईडी, सीबीआई च स्वपाशं कठिनं कुर्वन्ति। इतरथा अद्य तेलङ्गाना सीएम केसीआर पुत्री तथा पार्टी एमएलसी कविता इडी कार्यालयं उत्पादनार्थं प्राप्तवती अस्ति। मद्यघोटाले ईडी कवितायाः प्रश्नोत्तरं करिष्यति।
अद्य सुनवायीतः पूर्वं तेलङ्गाना सीएम पक्षस्य प्रमुखस्य के चन्द्रशेखररावस्य च दिल्लीनिवासस्य बहिः बीआरएस कर्मचारिणः एकत्रिताः भूत्वा ईडी कार्याणां विरोधं कृतवन्तः। कार्यकर्तारः ईडी इत्यस्य कार्यं भाजपायाः षड्यंत्रम् इति उक्तवन्तः।
कविता जन्तर-मन्तरे अनशनं कृतवती
ततः पूर्वं शुक्रवासरे कविता संसदस्य वर्तमानबजटसत्रे महिला आरक्षणविधेयकस्य प्रवर्तनस्य आग्रहं कृत्वा राष्ट्रियराजधानीयां जन्तरमन्तरे अनशनं आरब्धवती। शुक्रवासरे देहलीनगरे भवितुं शक्नुवन्तः स्वस्य अनशनस्य उल्लेखं कृत्वा सः अन्वेषणसंस्थायाः प्रश्नं शनिवासरपर्यन्तं स्थगयितुं पृष्टवान्।
रामचन्द्र पिल्लै सह सम्मुख
सूत्रेषु उक्तं यत् कविता मद्यनीतिप्रकरणे सोमवासरे रात्रौ गृहीतस्य हैदराबादनगरस्य व्यापारिणः अरुणरामचन्द्रपिल्लई इत्यस्य विरुद्धं स्थास्यति। कविता तेलङ्गाना-मुख्यमन्त्री के चन्द्रशेखररावस्य, बीआरएसस्य च विरुद्धं केन्द्रेण कृतं सम्मनं “धमकी रणनीतिः” इति उक्तवती अस्ति । सः अवदत् यत् तस्य दलं केन्द्रस्य असफलतानां विरुद्धं युद्धं कृत्वा प्रकाशयिष्यति, भारतस्य उज्ज्वलस्य, उत्तमस्य च भविष्यस्य कृते स्वरं उत्थापयिष्यति।
कविता एकस्मिन् ट्वीट् मध्ये अवदत् यत्, “अहं केन्द्रे सत्ताधारी दलं वक्तुम् इच्छामि यत् अस्माकं नेता सीएम केसीआर इत्यस्य स्वरः सर्वदा उच्चैः भविष्यति तथा च सम्पूर्णस्य बीआरएस-दलस्य विरुद्धं एषा धमकी रणनीतिः अस्मान् न निवर्तयिष्यति।