
अखिलभारतीय इत्तेहाद ए मिल्लत परिषदः राष्ट्रिय अध्यक्षा मौलाना तौकीर रजा इत्यनेन बमविस्फोटानां, आतङ्कवादीनां घटनानां, हिन्दूराष्ट्रस्य च विषये केन्द्रीय राज्यसर्वकारस्य घोररूपेण घेरावः कृतः। अस्मिन् काले मौलाना अपि उत्तेजकानि वचनानि अकरोत् । देशं हिन्दुराष्ट्रं कर्तुं वर्धमानमागधायां मौलाना अवदत्, मा भूत् मुस्लिमराष्ट्रस्य माङ्गल्यं न उत्पद्यते। देशं हिन्दुराष्ट्रं कर्तुं कथनं असंवैधानिकं अवैधं च अस्ति।
मुरादाबाद रामपुर नगरयोः मीडियाभिः सह वार्तालापस्य समये मौलाना तौकीर् इत्यनेन आग्रहः कृतः यत् देशं हिन्दुराष्ट्रं कर्तुं माङ्गं उत्थापितानां संस्थानां विरुद्धं देशद्रोहप्रकरणं दातव्यम् इति। सः यूपी सर्वकारेण बुलडोजर कार्यक्रमे द्विगुणनीतिं स्वीकृतवान् इति आरोपं कृतवान् । उक्तवान् यत् यदि बुलडोजरः कानूनी कार्रवाई अस्ति तर्हि केवलं मुसलमाना एव तस्य शिकाराः किमर्थं भवन्ति।
मुरादाबादनगरस्य मार्काज अहले सुन्नत दारुल उलूम जामिया अशरफिया बहजीबुल इस्लाम इत्यत्र मौलाना तौकीर् इत्यनेन उक्तं यत् देशे मुसलमानानां विरुद्धं भयस्य, द्वेषस्य च वातावरणं निर्मितं भवति। मुसलमाना: जनसमूहस्य लिञ्चिंग् इत्यस्य शिकाराः भवन्ति। एतादृशानां जनानां विरुद्धं कार्यवाही करणस्य स्थाने ते हिन्दुसमाजस्य नायकाः क्रियन्ते। केवलं देशस्य शान्तिः, भ्रातृत्वं, संविधानस्य रक्षणं, साम्प्रदायिकसौहार्दं च इति परिषदः १५ मार्चतः बरेलीतः दिल्लीपर्यन्तं पदयात्रायाः आयोजनं कुर्वती अस्ति। राष्ट्रपतिस्य ज्ञापनपत्रं २० मार्च दिनाङ्के देहलीनगरे दीयते।
मौलाना तौकीर् २०१४ तः देशे दङ्गानां अभावे जिबे गृहीतवती यत् ये जनाः बम्बं दङ्गान् च प्रेरितवन्तः ते अद्यत्वे सर्वकारे उपविष्टाः सन्ति, अतः अधुना न बम्बाः विस्फोटयन्ति न च दङ्गाः भवन्ति। देशं हिन्दुराष्ट्रं कर्तुं कथनं असंवैधानिकं अवैधं च अस्ति। सः आशङ्कां प्रकटितवान् यत् यदि एतादृशी स्थितिः निरन्तरं भवति तर्हि श्वः मुस्लिमराष्ट्रस्य आग्रहः अपि उत्पद्यते, परन्तु एतादृशं वातावरणं न निर्मातुं वयं न अनुमन्येम। मौलाना तौकीर् इत्यनेन रामपुरस्य एकस्मिन् होटेले आयोजिते पत्रकारसम्मेलने न्यूनाधिकं तानि एव वचनानि पुनः उक्ताः। उक्तवान् यत् मुसलमानः पूर्वं न आतङ्कवादी आसीत् अद्यत्वे अपि नास्ति। अपितु सर्वकारे उपविष्टाः जनाः हिन्दुसमाजं भ्रमयन्ति। एकस्य सर्वेक्षणस्य उद्धृत्य उक्तं यत् अद्यावधि १० लक्षं मुस्लिमकन्याः भ्रान्ताः, हिन्दुबालकानाम् विवाहार्थं प्रलोभिताः च सन्ति। कट्टरपंथी संस्थाभिः एतत् कृत्वा हिन्दुबालिकानां अधिकारः अपहृतः अस्ति।