
नव देहली। आरबीआई मौद्रिकनीतिसमितेः सदस्या आशिमा गोयलः रविवासरे अवदत् यत् अस्मिन् वर्षे महङ्गानि न्यूनीकर्तुं शक्यन्ते। आपूर्तिशृङ्खलायाः निश्चयार्थं सर्वकारः निरन्तरं पदानि गृह्णाति। अस्य कारणात् अन्यदेशापेक्षया देशे मूल्यानि मन्दतरेण वर्धयिष्यन्ति ।
गोयलः एकस्मिन् साक्षात्कारे अवदत् यत् भारतं विगतत्रिषु वर्षेषु अनेकेभ्यः आघातेभ्यः सफलतया पुनः उत्थापितः अस्ति। अस्मिन् वर्षे महङ्गानि न्यूनानि भविष्यन्ति इति अपेक्षा अस्ति। भारते महङ्गानि न्यूनीकर्तुं लक्ष्यं कृत्वा आपूर्तिशृङ्खलायाः मरम्मतार्थं कृतानां पदानां कारणेन अन्यदेशानां तुलने महङ्गानि न्यूनानि अभवन् ।
उच्चमहङ्गानि आदर्शरूपेण भवितुं प्रश्ने सः अवदत् यत् सकारात्मकवास्तविकदरं निर्वाहयितुम् महङ्गानि सह नाममात्रनीतिदराणि वर्धन्ते, येन माङ्गं अधिकवेगेन न वर्धते, महङ्गानि अपि न्यूनीकरोति। तस्मिन् एव काले अन्यस्य प्रश्नस्य उत्तरे सः अवदत् यत् नीतिपरिवर्तनकारणात् अद्य भारतस्य अर्थव्यवस्था विश्वापेक्षया द्रुततरं विकसति। परन्तु वैश्विकमन्दतायाः सम्भावनायाः कारणात् निर्माणं निर्यातं च प्रभावितं भवितुम् अर्हति ।
आरबीआई महङ्गानि पूर्वानुमानं न्यूनीकृतवती
मार्चमासस्य प्रथमसप्ताहे आरबीआइ-संस्थायाः प्रकाशितस्य मौद्रिकनीतौ चालूवित्तवर्षस्य महङ्गानि ६.७ प्रतिशतात् ६.५ प्रतिशतं यावत् न्यूनीकृता अस्ति जनवरीमासे खुदरा महङ्गानि ६.५२ प्रतिशतं आसीत् । वयं वदामः, आरबीआइ-द्वारा लक्ष्यं निर्धारितं यत् खुदरा-महङ्गानि दरं २ तः ६ प्रतिशतं यावत् भवतु |
वृद्धि पूर्वानुमान
वित्तमन्त्रालयस्य आर्थिकसर्वक्षणेन २०२३ तमस्य वर्षस्य एप्रिलमासात् आरभ्य २०२३-२४ तमस्य वर्षस्य आर्थिकवृद्धेः दरः ६.५ प्रतिशतं भविष्यति, यदा तु आरबीआइ इत्यनेन भारतस्य आर्थिकवृद्धेः दरः चालूवित्तवर्षे ७ प्रतिशतं, २०२३ तमे वर्षे ७ प्रतिशतं च इति अनुमानितम् अस्ति the financial year 2023-24. अस्य अनुमानं 6.4 प्रतिशतं भवति।