
इन्डोनेशियादेशस्य माउण्ट् मेरापी ज्वालामुखी शनिवासरे विस्फोटात् आरभ्य लावा, धूमः च उच्छिन्दति। मेरापिपर्वतज्वालामुख्याः निर्गतः धूमः प्रायः ७ कि.मी.पर्यन्तं आकाशं आच्छादितवान्, अत्र प्रायः ८ ग्रामाः पूर्णतया भस्मना आच्छादिताः आसन् । परन्तु एतावता कोऽपि क्षतिः न ज्ञातः। स्थानीयप्रशासनेन समीपस्थं सर्वे ग्रामिणः पर्यटकाः च सुरक्षितस्थानेषु स्थानान्तरिताः।
ग्रामेषु आकस्मिकजलप्रलयस्य खतरा
स्थानीयाधिकारिणां मते भस्मकारणात् जनाः बहु कष्टस्य सामनां कुर्वन्ति। प्रायः ज्वालामुखीविस्फोटानन्तरं वर्षा भवति, सञ्चितं भस्म स्निग्धपङ्के परिणमयति । अस्य कारणात् राहत-उद्धारकार्येषु बहु कष्टं भवति । महत्त्वपूर्णं यत् वर्षद्वयात् पूर्वं जनवरीमासे माउण्ट् मेरापीज्वालामुखी निरन्तरं गरजितवान् आसीत् तदनन्तरं प्रायः २८ दिवसान् यावत् लावा क्षिपन् आसीत् ।
२०१० तमे वर्षे ३४७ जनाः मृताः
माउण्ट् मेरापी ज्वालामुखी अपि २०१० तमे वर्षे विनाशकारी विस्फोटः अभवत्, यस्मिन् ३४७ जनाः मृताः १५४८ तमे वर्षात् आरभ्य मेरापिपर्वतज्वालामुखीयां बहवः विस्फोटाः अभवन्, परन्तु २००६ तमे वर्षात् अयं ज्वालामुखी अधिकं सक्रियः अस्ति तथा च माउण्ट् मेरापीज्वालामुख्याः विस्फोटस्य कारणात् अस्मिन् क्षेत्रे अद्यावधि प्रायः १५६ भूकम्पाः अभवन्
स्थानीयजनानाम् मध्ये एषा आख्यायिका अस्ति
मेरापिपर्वतस्य ज्वालामुख्याः विषये स्थानीयजनानाम् एकः आख्यायिका अस्ति यत् न केवलं मानवाः पृथिव्यां निवसन्ति, अपितु आत्मानः अपि निवसन्ति । मेरापीपर्वतस्य अन्तः जावानी क्राटोन् इत्यस्य आत्मा निवसति तथा च एतेषां सर्वेषां आत्मानां शासकाः एम्पु रामः एम्पु पेर्माडी च सन्ति । यदा यदा एते आत्मानः मेरापिपर्वतज्वालामुख्याः बहिः आगच्छन्ति तदा तदा एतादृशाः विस्फोटाः भवन्ति । विश्वे १५०० सक्रियज्वालामुखीः सन्ति इति वदामः । अस्मात् केवलं इन्डोनेशियादेशे १२१ ज्वालामुखयः सन्ति । १९५० तमे वर्षात् इन्डोनेशियादेशे ५८ ज्वालामुखयः सक्रियः सन्ति ।