
नव देहली। सुकेशचन्द्रशेखरप्रकरणम् : २०० कोटिरूप्यकाणां धोखाधड़ीयाः आरोपितस्य सुकेशचन्द्रशेखरस्य विषये चलच्चित्रं निर्मातुं गच्छति। आनन्दकुमारः अस्य चलच्चित्रस्य निर्माणं कर्तुं गच्छति। चलचित्रस्य पटकथायै आनन्दकुमारः मण्डोलीकारागारं प्राप्य कारागारस्य अधिकारिभ्यः स्वस्य सम्पूर्णं कथां ज्ञातवान् ।
सुकेशचन्द्रशेखरस्य विषये चलच्चित्रं निर्मितं भविष्यति
सुकेशचन्द्रशेखरः २०० कोटिरूप्यकाणां वञ्चनस्य आरोपेण जेलमध्ये सुस्तः अस्ति। तस्य विरुद्धं बहवः आरोपाः सन्ति । एतादृशे परिस्थितौ अधुना तस्य विषये चलच्चित्रनिर्माणस्य वार्ता अग्रे आगता। चलचित्रनिर्माता आनन्दकुमारः अस्य चलच्चित्रस्य पटकथां प्राप्तुं जेल-अधिकारिणां समीपं गत्वा तेभ्यः सुकेशस्य पूर्णकथां ज्ञातुम् इच्छति । तस्मिन् एव काले अस्मिन् चलच्चित्रे सुकेशस्य व्यक्तिगतजीवनस्य, धोखाधड़ीयाः च सम्पूर्णा कथा कथ्यते। यस्मिन् केभ्यः अभिनेत्रीभिः सह तस्य सम्बन्धः अभवत्, एतत् अपि अन्तर्भवितुं शक्यते ।
जैक्लिन तथा नोरा फतेही इत्येतयोः अपि महत्त्वपूर्णाः भूमिकाः भविष्यन्ति!
सुकेशजहानः २०० कोटिरूप्यकाणां वञ्चनस्य आरोपेण कारागारे निरुद्धः अस्ति । तस्मिन् एव काले जैक्लिन् फर्नाण्ड्स्, नोरा फतेही च मुख्यतया अस्मिन् प्रकरणे नामकरणं कृतवन्तौ । मीडिया समाचार अनुसारं उभौ सुकेशेन सह सम्बन्धे आस्ताम्, सुकेश-विरुद्धे आरोपेषु अपि तेषां योगदानम् आसीत् । एतादृशे परिस्थितौ जैक्लिन् नोरा फतेही योः चरित्रम् अपि चलच्चित्रे द्रष्टुं शक्यते ।
एते आरोपाः सुकेशचन्द्रशेखरस्य विरुद्धम्
200 कोटिरूप्यकाणां धनशोधनप्रकरणे सुकेशचन्द्रशेखरः मुख्याभियुक्तः इति व्याख्यातव्यम्। चन्द्रशेखरस्य आरोपः अस्ति यत् सः राजनेतृभ्यः, प्रसिद्धेभ्यः, व्यापारिभ्यः च धनं उत्कर्षितवान्, औषधकम्पनी रणबैक्सी इत्यस्य पूर्वस्वामिनः शिविन्दरमोहनसिंहस्य पत्नी अदितिसिंहं च २०० कोटिरूप्यकाणां धुनेन प्रलोभितवान् इति कथ्यते।
एतदतिरिक्तं चन्द्रशेखरः बालिवुड्अभिनेत्री जैक्लिन् फर्नाण्डिज् इत्यस्मै महत् उपहारं प्रेषितवान् इति कथ्यते । ईडी इत्यस्य अनुसारं सः जमानतकाले मुम्बईतः चेन्नैनगरं प्रति चार्टर्ड् विमानम् अपि आरक्षितवान् आसीत् । एतेषु सर्वेषु आरोपेषु सुकेशः कारागारे निरुद्धः अस्ति।