
इजरायलस्य अद्यपर्यन्तं बृहत्तमे विरोधे अर्धलक्षाधिकाः जनाः वीथिषु प्रविष्टाः, प्रधानमन्त्रिणः बेन्जामिन नेतन्याहू सर्वकारस्य न्यायिकसुधारप्रस्तावानां मुक्तविरोधं कृतवन्तः। वस्तुतः नेतन्याहू-नेतृत्वेन कठोरदक्षिणपक्षीयसर्वकारेण देशस्य न्यायव्यवस्थायां प्रमुखसुधारस्य योजना प्रस्ताविता, यस्याः विरोधः सम्पूर्णे इजरायल्देशे विगतदशसप्ताहात् कृतः अस्ति
इजरायलस्य राजधानी तेल अवीवनगरे प्रायः द्विलक्षं आन्दोलनकारिणः वीथिषु प्रविष्टाः, अपरस्मिन् महत्त्वपूर्णे नगरे हाइफानगरे सर्वकारस्य विरुद्धं अभिलेखसङ्ख्यायां आन्दोलनकारिणः वीथिषु प्रविष्टाः। आन्दोलनकारिणः आलोचकाः च वदन्ति यत् सर्वकारस्य प्रस्ताविताः सुधाराः लोकतन्त्रस्य क्षतिं करिष्यन्ति, यदा तु पीएम नेतन्याहू प्रस्ताविताः न्यायिकसुधाराः मतदातानां कृते श्रेष्ठाः इति दावान् कृतवान्। समीक्षकाः प्रस्तावितान् सुधारान् न्यायिकस्वतन्त्रतायाः कृते खतरारूपेण अपि पश्यन्ति ।
“आतङ्कवादस्य तरङ्गः अस्मान् प्रहरति, अस्माकं अर्थव्यवस्था पतति, धनं देशात् पलायते” इति विपक्षनेता याइर् लापिड् बीबीसी-सञ्चारमाध्यमेन अवदत्।इरान् इदानीं एव सऊदी अरब-देशेन सह नूतन सौदां कृतवान् किन्तु अस्य सर्वकारस्य केवलं तस्य चिन्ता अस्ति यत् कथं इति सः इजरायलस्य लोकतन्त्रं मर्दयति?”
तेल अवीव नगरस्य आन्दोलनकारी तमीर् गुएट्स्ब्रे यत्, “एषः न्यायिकसुधारः नास्ति। एषा क्रान्तिः इजरायल्देशं सम्पूर्ण तानाशाही राज्यं प्रति नेति, अहं इच्छामि यत् इजरायल् देशः मम बालकानां कृते लोकतन्त्ररूपेण एव तिष्ठतु।
आन्दोलनकारिणां मध्ये मिरी लहट् नामिका महिला अवदत्, “न्यायव्यवस्थासुधारस्य प्रस्तावस्य विरोधं कर्तुं अहम् आगता। प्रधानमन्त्रिणः विरोधः अपि अस्ति। सः तानाशाहः भवति, वयं तानाशाही न इच्छामः।” अस्माकं देशः गणराज्यं भवेत्।” अवश्यं तिष्ठतु।”
प्रस्तावितानां न्यायिकसुधारानाम् उद्देश्यं निर्वाचितसर्वकाराय न्यायाधीशानां चयनं कर्तुं अधिका शक्तिः दातुं सर्वोच्चन्यायालयस्य कार्यपालिकायाः विरुद्धं कानूनानां शासनं कर्तुं वा ध्वस्तं कर्तुं वा अधिकारं प्रतिबन्धयितुं च अस्ति। इजरायलसंसदस्य नेसेट् इत्यनेन न्यायिकसुधारसम्बद्धस्य विधेयकस्य प्रथमपाठः पारितः। २१ फेब्रुवरी मासस्य अर्धरात्रे परं मतदानं कृत्वा सुधारस्य पक्षे ६३ मतदानं कृतम्, विरुद्धं च ४७ मतदानं कृतम् ।
सर्वकारस्य मते एतेषां सुधारणानां माध्यमेन सर्वोच्चन्यायालयः स्वशक्तिं अतिशयेन न उपयुज्यते इति सुनिश्चितं कर्तुम् इच्छति, परन्तु समीक्षकाः वदन्ति यत् पीएम नेतन्याहू इत्यस्य एतेषां परिवर्तनानां कारणेन देशे लोकतन्त्रस्य समाप्तिः भविष्यति। एतेन भ्रष्टाचारः वर्धते, इजरायल् देशः कूटनीतिकरूपेण एकान्तीकृतः भविष्यति इति वदन् प्रस्तावानां विरोधः क्रियते। न्यायालयानाम् नियन्त्रणं स्वीकृत्य नेतन्याहू स्वस्य विरुद्धं भ्रष्टाचारप्रकरणानाम् परिहारं कर्तुम् इच्छति इति विरोधिनः वदन्ति।