
केरलस्य त्रिशूरस्य दक्षिणगोपुरानाडा इत्यत्र अद्य सायंकाले केन्द्रीयगृहमन्त्री अमितशाहः जनसभां सम्बोधयिष्यति। तेन सह अन्येषु कार्यक्रमेषु अपि सः संलग्नः भविष्यति। अतः सम्बोधनानन्तरं भाजपा पदाधिकारिणां सभायां अपि भागं गृह्णीयात्।
केंद्रीय गृहमन्त्री अमितशाहः अद्य सायं केरलनगरे जनसभां सम्बोधयिष्यति। तेन सह अन्येषु कार्यक्रमेषु अपि सः संलग्नः भविष्यति। भाजपापक्षसूत्रानुसारं अमितशाहः अपराह्णपर्यन्तं त्रिशूरं गमिष्यति इति अपेक्षा अस्ति। यतः सः प्रसिद्धं शाक्थन् थम्पुराणप्रासादमपि गमिष्यति । सक्थन् थम्पुराणमहलस्य नवीनीकरणं १७९५ तमे वर्षे पूर्वस्य कोचीनराज्यस्य शक्तिशालिनः सक्थन् थम्पुराणेन केरल-डच्-शैल्यां कृतम् ।
सूत्रानुसारं भाजपा नेता शोभा करंडलाजे गृहमन्त्री अमितशाहस्य स्वागतं करिष्यति। पश्चात शाह साकथन ताम्पुराण स्मारक पर पुष्प श्रद्धांजलि अर्पित करेंगे। अतः सायं ४ वादने त्रिशूरस्य दक्षिणगोपुरानाडायां जनसभां सम्बोधयितुं अमितशाहस्य कार्यक्रमः अस्ति। केरलनगरे भाजपापदाधिकारिणां सभायां अपि शाहः भागं गृह्णीयात् इति कथ्यते। शाहस्य दक्षिणराज्यस्य भ्रमणस्य महत्त्वं भवति यतः २०२४ तमे वर्षे आगामिसामान्यनिर्वाचने केरलदेशे भाजपा चिह्नं स्थापयितुं प्रयतते।
गृहमन्त्री अमितशाहः वडक्कुमानाथन् मन्दिरे प्रार्थनां करिष्यति। एतत् शिवस्य समर्पितं प्राचीनं मन्दिरम् अस्ति । गृहमन्त्री अमितशाहः स्वयमेव स्वस्य करेल्भ्रमणस्य विषये सूचनां स्वस्य ट्विट्टर् हैण्डल्माध्यमेन साझां कृतवान् अस्ति । अमितशाहः ट्वीट् कृतवान् यत् श्वः अहं त्रिशूरस्य केरलस्य वीरपुत्रस्य शक्तिथम्पुराणस्य प्रासादं गमिष्यामि। सः आधुनिकस्य त्रिशूरस्य संस्थापकः आसीत् । तस्य दूरदर्शी नेतृत्वं प्रज्ञा च त्रिशूरं केरलस्य सांस्कृतिकराजधानीरूपेण परिणमयितवान् । तस्मिन् एव काले अमितशाहः अपि अवदत् यत् सः त्रिशूरस्य शक्तिथम्पुराणप्रासादे किञ्चित् समयं व्यतीतुं उत्सुकः अस्ति।
महत्त्वपूर्णं यत् अद्य हैदराबादनगरे CISF इत्यस्य ५४ तमे उत्थानदिवसस्य परेडस्य गृहमन्त्री भागं गृहीतवान्। अस्मिन् काले सः अवदत् यत् आतङ्कवादस्य प्रति शून्यसहिष्णुतायाः मोदीसर्वकारस्य नीतिः आगामिषु कालेषु अपि निरन्तरं भविष्यति। सः अपि अवदत् यत् देशस्य कस्मिन् अपि भागे पृथक्तावादः, आतङ्कवादः, राष्ट्रविरोधी क्रियाकलापाः च कठोररूपेण निबद्धाः भविष्यन्ति।