
अद्य यदा संसदः आरब्धा तदा राजनाथसिंहः, पीयूषगोयलः इत्यादयः वरिष्ठाः नेतारः राहुलगान्धी इत्यस्य उपरि घोररूपेण आक्रमणं कृतवन्तः। उभौ नेतारौ उक्तवन्तौ यत् राहुलगान्धी लण्डन्नगरे भारतस्य बदनामीं कृत्वा क्षमायाचनां कर्तव्यः।
लण्डन्नगरे स्वस्य एकस्मिन् भाषणे भारते लोकतन्त्रस्य समाप्तेः आरोपं कृतवान् राहुलगान्धी संसदे परितः दृश्यते। अद्य संसदे यदा द्वितीयचरणस्य बजटसत्रस्य आरम्भः अभवत् तदा राजनाथसिंहः, पीयूषगोयलः इत्यादयः वरिष्ठनेतारः राहुलगान्धी इत्यस्य उपरि भयंकररूपेण आक्रमणं कृतवन्तः। उभौ नेतारौ उक्तवन्तौ यत् राहुलगान्धी लण्डन्नगरे भारतस्य बदनामीं कृत्वा क्षमायाचनां कर्तव्यः। राजनाथसिंहः अवदत् यत् अस्य सदनस्य सदस्यः राहुलगान्धिः लण्डन्नगरे भारतस्य बदनामीं कृतवान् । अहं आग्रहं करोमि यत् गृहस्य सर्वे सदस्याः तस्य निन्दां कुर्वन्तु, सः गृहस्य पुरतः आगत्य क्षमायाचनां कुर्वन्तु।
एतदतिरिक्तं पीयूषगोयलः राज्यसभायां राहुलगान्धिनः वक्तव्यं मुद्दां कृत्वा आक्रमणं कृतवान्। सः अवदत् – ‘विपक्षस्य एकः बृहत् नेता विदेशं गत्वा भारतस्य लोकतन्त्रे आक्रमणं करोति।’ सः नेता भारतस्य संसदस्य च अपमानं कृतवान्। भारते अभिव्यक्तिस्वातन्त्र्यं वर्तते, सांसदाः सदने वक्तुं शक्नुवन्ति। राहुल गान्धी सदन में आगत्य क्षमायाचना करें। वयं आग्रहं कुर्मः यत् राहुलगान्धी संसदं आगत्य क्षमायाचनां करोतु। पीयूषगोयलस्य भाषणसमये सदने बहु कोलाहलः अभवत् ।
एतत् एव न, लोकसभायां कोलाहलस्य कारणात् कार्यवाही अपराह्णे २ वादनपर्यन्तं स्थगितवती। एतदतिरिक्तं राज्यसभा अपि स्थगितव्यम् आसीत् । पीयूषगोयलः अवदत् यत् विपक्षस्य नेता विदेशं गत्वा बकवासं वदति। सः भारतस्य संसदं, मीडिया, न्यायपालिका, सेना च दोषं ददाति। सः सम्पूर्णे विश्वे भारतस्य लोकतन्त्रस्य अपमानं कृतवान् । अस्य कृते सः क्षमायाचनां कर्तव्यः। सः अवदत् यत् ते लोकतन्त्रे संकटस्य विषये वदन्ति। परन्तु एतत् संकटं तदा अभवत् यदा भारतस्य जनानां अधिकाराः स्थगिताः अभवन् । १९७५ तमे वर्षे यदा आपत्कालः प्रवर्तते स्म तदा एतत् अभवत् । एतेषां जनानां वक्तव्यं केन एतत् कृतम्।