
न्यायपालिकाप्रमुखः घोलामहोसैन् मोहसेनी एजेई सोमवासरे अवदत् यत् आधिकारिकतया सर्वकारेण जनान् क्षमितम्। विरोधेषु भागं गृहीतवन्तः २२००० जनाः सहितं ८२००० जनानां क्षमा कृता अस्ति ।
इराणस्य न्यायिकाधिकारिभिः सर्वकारविरोधिविरोधप्रदर्शनेषु भागं गृहीतवन्तः २२,००० जनाः क्षमिताः। न्यायपालिकाप्रमुखः घोलामहोसैन् मोहसेनी एजेई सोमवासरे अवदत् यत् आधिकारिकतया सर्वकारेण जनान् क्षमितम्। राज्यस्य मीडिया गतमासस्य आरम्भे एव ज्ञापितवान् यत् सर्वोच्चनेता अली खामेनी इत्यनेन असहमतिविरुद्धं दमनार्थं विरोधान्दोलनेषु गृहीतानाम् केचन सहितं “सहस्राणि” कैदिनः क्षमा कृता।
एतेषु प्रदर्शनेषु सर्वेभ्यः प्रदेशेभ्यः ईरानीजनाः भागं गृहीतवन्तः
एजे इत्यनेन उक्तं यत्, एतावता ८२,००० जनाः क्षमा कृताः, येषु २२,००० जनाः विरोधेषु भागं गृहीतवन्तः। गतसप्टेम्बरमासे देशस्य नैतिकतापुलिसस्य निग्रहे इराणस्य कुर्दिजयुवतीयाः मृत्योः अनन्तरं इरान् देशः विरोधैः कम्पितः अस्ति। एतेषु प्रदर्शनेषु सर्वेषां वर्गानां ईरानीजनाः उपस्थिताः आसन्, यत् १९७९ तमे वर्षे क्रान्तितः परं इस्लामिकगणराज्यस्य साहसिकतमानां आव्हानानां मध्ये एकम् आसीत्