
एसवीबीबैङ्कस्य पतनस्य अनन्तरं निवेशकानां नकारात्मकभावनायाः कारणेन सर्वे क्षेत्रीयसूचकाङ्काः लालवर्णेन बन्दाः अभवन् । अद्य बैंकिंगसूचकाङ्काः २.५% न्यूनाः अभवन् । अद्य मीडिया तथा ऑटो इत्येतयोः २% अधिकं न्यूनता अभवत् ।
अद्य भारतीय शेयर बाजारे अतीव अस्थिरदिनम् आसीत्। बीएसई मिडकैप सूचकाङ्के १.७ प्रतिशतं, स्मॉलकैप सूचकाङ्के २ प्रतिशतं न्यूनता अभवत् । बेन्चमार्कसूचकाङ्कः निफ्टी १३ मार्च दिनाङ्के क्रमशः तृतीयसत्रे १७,२०० तः न्यूनः अभवत् ।
अद्य विपण्यसमाप्तेः समये सेन्सेक्सः ८९७.२८ अंकैः अथवा १.५२% न्यूनीकृत्य ५८,२३७.८५ इति स्थाने बन्दः अभवत् । निफ्टी ५० २५८.६० अंकैः अथवा १.४९% न्यूनीकृत्य मार्केट् क्लोज् १७,१५४.३० इति स्थाने अभवत् । अद्य प्रायः ७६८ स्क्रिप्स् उन्नताः, २७४५ स्क्रिप्स् क्षीणाः, १४४ स्क्रिप्स् अपरिवर्तिताः एव अभवन् ।
निफ्टी इत्यस्मिन् शीर्षहारिषु इन्डस्इण्ड् बैंक्, एसबीआई, टाटा मोटर्स्, एम एण्ड एम, आइचर मोटर्स् च आसीत्, यदा तु टेक् महिन्द्रा, अपोलो हॉस्पिटल्स् च लाभार्थिषु अन्यतमाः आसन् बीएसई मिडकैप सूचकाङ्के १.८ प्रतिशतं, स्मॉलकैप सूचकाङ्के २ प्रतिशतं न्यूनता अभवत् । सर्वे क्षेत्रीयसूचकाङ्काः रक्ते निमीलिताः।