
सतीशकौशिकस्य उद्योगपतिमित्रस्य पत्नी स्वपतिना हत्यायाः षड्यंत्रस्य आरोपं कृतवती अस्ति। महिलायाः आग्रहानुसारं दिल्लीपुलिसः अपि अन्वेषणपदाधिकारिणः परिवर्तनं कृतवान् अस्ति। अधुना महिला अन्वेषणपदाधिकारिणः उत्तरदायित्वम्।
अभिनेता चलच्चित्रनिर्माता सतीशकौशिकस्य मृत्युः सामान्यः न अपितु तस्य पृष्ठतः हत्यायाः षड्यंत्रः इति दावान् कृत्वा एकस्याः महिलायाः वक्तव्यस्य अभिलेखनार्थं मंगलवासरे पुलिस आगता। सतीशकौशिकस्य उद्योगपतिमित्रस्य पत्नी स्वपतिना हत्यायाः षड्यंत्रस्य आरोपं कृतवती अस्ति। महिलायाः आग्रहानुसारं पुलिसैः अन्वेषणाधिकारिणं अपि परिवर्तितम् अस्ति।
दिल्लीपुलिसदलः महिलायाः वक्तव्यस्य अभिलेखनार्थं मोतीनगरे स्थितस्य तस्याः वकिलस्य राजेन्द्रछाबरा इत्यस्य कार्यालयं प्राप्तवान्। पुलिसदले एकः एसीपी, महिला अन्वेषणपदाधिकारी अस्ति । यत्र सतीशकौशिकस्य मृत्युः अभवत् तस्य फार्महाउसस्य स्वामिनः पत्नी दिल्लीपुलिसस्य अन्वेषणपदाधिकारिणः निरीक्षकस्य विजयसिंहस्य स्थाने अन्यस्य स्थापनस्य आग्रहं कृतवती आसीत्। तदनन्तरं दिल्लीपुलिसद्वारा पुरातनः अन्वेषणाधिकारी अपसारितः अस्ति।
वस्तुतः एषा महिला सतीशकौशिकस्य मृत्युं शङ्कितं आहूय १५ कोटिरूप्यकाणि कारणम् इति उक्तवती आसीत्, सतीशकौशिकः च षड्यंत्रेण मारितः अस्ति। महिला दिल्लीपुलिसस्य आयुक्ताय ईमेलद्वारा प्रेषितवती आसीत्, तदनन्तरं तस्याः वक्तव्यस्य अभिलेखनार्थं पुलिसदलम् आगतं। षड्यंत्रस्य दावान् कुर्वती महिला उक्तवती यत् यावत् अन्वेषणाधिकारी परिवर्तनं न भवति तावत् सा स्वस्य वक्तव्यस्य अभिलेखनार्थं उपलब्धा न भविष्यति।