
पाकिस्तानस्य वित्तसचिवः हामिद याकूब शेखः गतगुरुवासरे मीडियाभ्यः आश्वासनं दत्तवान् यत् आगामिषु कतिपयेषु सप्ताहेषु IMF इत्यस्मात् ऋणस्य भागः मुक्तः भविष्यति, परन्तु एतावता एतत् न अभवत्।
अमेरिकनबैङ्केन चेतावनी दत्ता यत् यदि पाकिस्तानदेशः शीघ्रमेव अन्तर्राष्ट्रीयमुद्राकोषात् धनं न प्राप्नोति तर्हि तस्य ऋणस्य परिशोधनं त्यक्तव्यं भविष्यति यतः सः आर्थिकरूपेण दिवालिया भविष्यति। वाशिङ्गटननगरस्य कूटनीतिकवृत्तैः सूचितं यत् इस्लामाबाददेशः IMF-सङ्गठनेन सह सम्झौतां कर्तुं समीपे अस्ति। एतस्मिन् समये बैंकेन एषा चेतावनी जारीकृता अस्ति। पाकिस्तानेन २०२३ तमस्य वर्षस्य जूनमासपर्यन्तं त्रयः अरब डॉलर् रूप्यकाणां विदेशीयऋणं परिशोधितव्यम् अस्ति ।
परन्तु प्रतिवेदनं सज्जीकृत्य बैंक् आफ् अमेरिका-दलेन अपि उक्तं यत् निकट-सहयोगी चीनदेशः पाकिस्तानस्य निकटसम्बन्धस्य कारणात् पाकिस्तानस्य उद्धारं कर्तुं शक्नोति इति पाकिस्तानस्य प्रतिवेदने उक्तम्।
प्रतिवेदने उक्तं यत्, बैंकस्य विशेषज्ञदलः, यस्मिन् तस्य अर्थशास्त्रज्ञः कैथलीन ओहः अपि अस्ति, लिखितवान् यत्, “चीनदेशः निकटकालीनराहतस्य कुञ्जी धारयति यतः सः सर्वाधिकं ऋणी अस्ति। चीन पाकिस्तानयोः निकटसम्बन्धः आशां जनयति यत् चीनदेशः स्वस्य दीर्घकालीनमित्रस्य समर्थनं कर्तुं शक्नोति इति।”
अन्यत्र, यत् सोमवासरे बैंकस्य मूल्याङ्कनस्य सूचनां दत्तवान्, अर्थशास्त्रज्ञस्य कैथलीन ओह इत्यस्य उद्धृत्य अपि अवदत् यत् “यावत् IMF पाकिस्तानं प्रति भुगतानं न करोति तावत् स्थगनं अपरिहार्यं प्रतीयते” इति।
कैथलीन इत्यनेन अपि उक्तं यत् पाकिस्तानी अधिकारिभिः सह IMF दलस्य कतिपयानां सप्ताहाणां वार्तानां अनन्तरम् अपि अद्यापि स्पष्टं न भवति यत् अन्तर्राष्ट्रीयमुद्राकोषः पाकिस्तानाय ऋणस्य अग्रिमखण्डं कदा विमोचयिष्यति इति। व्याख्यातव्यं यत् पाकिस्तानेन बहुविधकरस्य महङ्गानि च भारं जनानां उपरि स्थापितं यत् ते एतत् ऋणं प्राप्तुं IMF इत्यस्य अनेकाः शर्ताः स्वीकुर्वन्तु।
इदानीं पाकिस्तानस्य वित्तसचिवः हामिद याकूबशेखः गतगुरुवासरे मीडियाभ्यः आश्वासनं दत्तवान् यत् आगामिषु कतिपयेषु सप्ताहेषु IMF इत्यस्मात् ऋणस्य भागः मुक्तः भविष्यति परन्तु अद्यापि एतत् न अभवत्।