
उमेशपाल हत्याप्रकरणे पुलिस माफिया अतीक अहमदस्य पत्नी शैस्ता परवीनस्य अन्वेषणं कुर्वती अस्ति। सा अतीकस्य कृष्णवर्णीयजगति सम्मिलितवती इति पुलिस दावान् करोति । अतीकस्य स्थाने आज्ञां ग्रहीतुं इच्छति स्म
उमेशपाल हत्याप्रकरणे पुलिस माफिया अतीक अहमदस्य पत्नी शैस्ता परवीनस्य अन्वेषणं कुर्वती अस्ति। अतीकस्य कृष्णवर्णीयजगति सा तस्य शूटर साहाय्येन सम्मिलितवती इति पुलिस अधिकारिणः दावान् कुर्वन्ति । अथवा अतीकस्य स्थाने आज्ञां ग्रहीतुं इच्छति स्म । पुलिसस्य अनुसारं उमेशपालस्य हत्यायाः षड्यंत्रे शैस्ता इत्यस्य महत्त्वपूर्णा भूमिका अन्वेषणकाले अग्रे आगता अस्ति। न केवलं पुत्रान् उद्धारयितुं योजनां कृतवान्, अपितु घटनायाः अनन्तरं पुलिसं भ्रमितुं अपि प्रयतितवान् ।
शैष्टे २५ सहस्रस्य पुरस्कारः अस्ति । उमेशपालस्य हत्यायाः प्रकरणं पञ्जीकृत्य पुलिसैः अतीक् इत्यनेन सह विवादस्य कारणेन शैस्ता इत्यस्य नामकरणं कृतम् इति अनुभूतम्। अत एव पुलिसैः तस्य उपरि तत्क्षणं दमनं न कृतम् । परन्तु यदा पुलिसैः अन्वेषणं कृतम् तदा शैस्ता षड्यंत्रे सम्बद्धः इति ज्ञातम् । सः स्वपुत्रं तत्रैव आज्ञां ग्रहीतुं प्रेषितवान्। पुत्रः असदं उद्धारयितुं लखनऊनगरे स्थानं दर्शयित्वा पुलिसं भ्रमितुं प्रयतितवान्। यदा पुलिसैः शैष्टस्य उपरि दमनं आरब्धम् तदा सा प्रयागराजात् दूरं गता आसीत् । तस्य विरुद्धं एतादृशाः बहवः प्रमाणाः प्राप्ताः येषां कारणात् पुलिस तं मुख्याभियुक्तः इति कथयति।
उमेशपालहत्यायां सम्बद्धयोः शूटरयोः साबीर अरमानयोः प्रत्येकं २.५ लक्षरूप्यकाणां पुरस्कारः अस्ति । उमेशपालस्य हत्यायाः पूर्वं सीसीटीवी दृश्यं प्रादुर्भूतम् यस्मिन् अतीकस्य पत्नी शैस्ता पलायित शूटर साबिर सहितं दृष्टा आसीत् । हुलिया कैमरे गृहीता अस्ति। द्वितीयः फोटो अरमानेन सह अस्ति। अरमानः अपि घटनायाः अनन्तरं पलायितः अस्ति। अपराधिभिः सह शैस्ता प्रचारं कुर्वन् आसीत् इति पुलिसैः उक्तम्। शैस्ता धूमगञ्जक्षेत्रे निवसन्त्याः लेडी डॉन् इति नाम्ना प्रसिद्धायाः महिलायाः सह अपि दृष्टः अस्ति । पुलिस-अभिलेखे सः हत्या-प्रकरणे जमानतया मुक्तः भवति । तस्य विरुद्धं बहवः प्रकरणाः पञ्जीकृताः सन्ति।
उमेश पाल हत्याकाण्डे पलायिता अन्यः महिला
उमेशपालहत्याप्रकरणे पुलिसद्वयं महिलां अन्वेषयति। प्रथमं अतीकस्य पत्नी शैष्टं द्वितीयं रुखसरम्। अतीक् इत्यस्य वित्तपोषणस्य आरोपितः नफीस बिर्यानी इत्यनेन स्वस्य क्रेटा कारः स्वजनस्य रुखसरस्य कृते विक्रीतवान् आसीत् । उमेशपालः रुखसरस्य क्रेटाकारात् एव शूटरैः मारितः। यावत् पुलिसैः रुखसरस्य विषये सूचना प्राप्ता तावत् सा गृहात् निर्गत्य पलायिता आसीत् । करेलीपुलिससहिताः अन्यदलानि तस्य अन्वेषणार्थं छापां कुर्वन्ति। एतावता पुलिसैः नफीसस्य विरुद्धं किमपि कार्यवाही न कृता।