
संघेन राहुलगान्धी इत्यस्य वचनं यथा आरएसएस-सङ्घं फासिज्म इति उक्तम् इति टिप्पणी कृता अस्ति । आरएसएस सार कार्यवाह दत्तात्रेय होसाबाले मंगलवासरे उक्तवान् यत् राहुलगान्धी उत्तरदायित्वपूर्वकं वक्तव्यः।
संघेन राहुलगान्धी इत्यस्य वचनं यथा आरएसएस सङ्घं फासिज्म इति उक्तम् इति टिप्पणी कृता अस्ति । आरएसएस सार कार्यवाह दत्तात्रेय होसाबाले मंगलवासरे उक्तवान् यत् राहुलगान्धी उत्तरदायित्वपूर्वकं वक्तव्यः। आरएसएस-सङ्घं फासिस्टम् इति उक्त्वा मुस्लिम-भ्रातृसङ्घस्य तुलनां कृत्वा दत्तात्रेयहोसाबाले उक्तवान् यत् राहुलगान्धी इत्यस्य वचने टिप्पणीं कर्तुं आवश्यकता नास्ति। सः अवदत् यत् सः स्वस्य राजनैतिककार्यक्रमस्य अनुसरणं करोति, परन्तु वयं स्वकार्यं कुर्मः। देशस्य विश्वस्य च जनाः संघस्य स्वस्य अनुभवं पश्यन्ति, शिक्षन्ते च। अहं केवलं वक्तुम् इच्छामि यत् मुख्यविपक्षदलस्य नेता इति नाम्ना सः अधिकं उत्तरदायित्वपूर्वकं वक्तव्यः।
होसाबाले उक्तवान् यत् काङ्ग्रेसनेतारः आरएसएस सङ्घस्य उपरि आक्रमणं कुर्वन्ति चेदपि समाजे स्वकार्यं कुर्वन् अस्ति। अस्माकं कार्यं सामर्थ्यं च जगत् दृष्टवान् अनुभवितवान् च। होसाबाले हरियाणादेशस्य समलखानगरे संघस्य अखिलभारतीयप्रतिनिधिसभायाः अन्तिमदिने अनेके महत्त्वपूर्णविषयेषु भाषितवान्। अस्मिन् काले सः समलिंगविवाहस्य मान्यतायाः प्रश्ने अपि उक्तवान् । केन्द्रसर्वकारस्य मतं सहमतः सः अवदत् यत् अस्माकं कुलव्यवस्थायां विवाहः केवलं स्त्रीपुरुषयोः मध्ये एव भवितुम् अर्हति ।
‘देशं जेलरूपेण परिणमयति इति लोकतन्त्रस्य विषये मा वदतु’।
राहुलगान्धिनः वक्तव्यानां विषये दत्तात्रेयहोसाबाले उक्तवान् यत् सः स्वस्य राजनैतिककार्यक्रमस्य कारणात् अस्माकं विषये टिप्पणीं करोति। सः अवदत् यत् वयं राजनैतिकक्षेत्रे न स्मः। एतादृशे सति तस्य आरएसएस सङ्गठनेन सह स्पर्धा नास्ति । सः अवदत् यत् एकः राजनैतिकनेता इति नाम्ना सः अधिकं उत्तरदायित्वपूर्वकं वक्तव्यः। तस्मिन् एव काले लण्डन्नगरे भारते लोकतन्त्रस्य समाप्तिः इव वक्तव्यं दत्त्वा अपि होसाबाले राहुलगान्धी इत्यस्य उपरि जिबे गृहीतवान् । सः अवदत् यत् ये सम्पूर्णं देशं कारागारे परिणमयितवन्तः, तेषां लोकतन्त्रस्य विषये वक्तुं अधिकारः नास्ति।
मुसलमानानां संयोजनस्य प्रश्ने अपि उक्तवान्
मुसलमानानां मध्ये संघस्य व्याप्तेः प्रश्ने आरएसएस नेता अवदत् यत् वयं मुस्लिमनेतृणां समीपं केवलं तेषां आमन्त्रणेन एव गच्छामः। सः अवदत् यत् केचन जनाः सन्ति ये अद्य भारतस्य उदयं स्वीकुर्वितुं न शक्नुवन्ति। ते देशस्य अन्तः बहिश्च हिन्दुत्वस्य विरुद्धं वदन्ति। सः अवदत् यत् अस्माभिः एतादृशानां जनानां पराजयः कर्तव्यः इति। अखिलभारतीयप्रतिनिधिसदने अस्मिन् विषये संकल्पः पारितः इति सः अवदत्। अस्मिन् जनाः विभाजनात्मकतत्त्वानां विषये अवगताः भवेयुः इति आह्वानं कृतम् अस्ति ।