
शेयरबजारे कस्यापि कम्पनीयाः भागवृद्धेः पृष्ठतः किञ्चित् कारणम् अस्ति । उदाहरणरूपेण केवलं Seamec Limited इत्यस्य भागाः एव द्रष्टुं शक्नुवन्ति । कम्पनी शेयर मार्केट् इत्यस्मै दत्तासु सूचनासु अवदत् यत् तस्याः नूतनः अनुबन्धः प्राप्तः अस्ति। शेयरबजारे एषा वार्ता प्राप्तमात्रेण निवेशकानां मध्ये स्वधननिवेशस्य त्वरितता अभवत् । यस्य कारणात् सिमैक् लिमिटेड् इत्यस्य शेयरमूल्यं ११ प्रतिशतं वर्धितम् ।
कम्पनी शेयर मार्केट् इत्यस्मै दत्तासु सूचनासु उक्तवती यत् पाइपलाइनप्रतिस्थापनपरियोजनायाः अनुबन्धः प्राप्तः अस्ति। अस्य अनुबन्धस्य मूल्यं जीएसटी सहितं ८०,७७,७०,९०,७७५ रुप्यकाणि अस्ति । कम्पनीयाः परियोजनायाः समाप्त्यर्थं २०२४ तमस्य वर्षस्य मेमासपर्यन्तं समयः अस्ति ।
शेयर बजाराय दत्तानां सूचनानां अनन्तरं कम्पनीयाः भागानां क्रेतारः वर्धिताः सन्ति । १२.५१ प्रतिशतं लाभं प्राप्य कम्पनीयाः भागाः ८३२ रुप्यकाणां दिवसान्तर्गत उच्चतमं स्तरं प्राप्तवन्तः आसन् । विगत एकमासे कम्पनीयाः शेयरमूल्येषु २३ प्रतिशताधिकं कूर्दनं दृश्यते । भवद्भ्यः वदामः, गत ६ मासेषु कम्पनीयाः शेयरमूल्येषु २७ प्रतिशताधिकं न्यूनता अभवत् । सिमेक् लिमिटेड् इत्यस्य ५२ सप्ताहस्य उच्चतमं मूल्यं १४२४.९० रुप्यकाणि, ५२ सप्ताहस्य न्यूनतमं मूल्यं ५६४.८५ रुप्यकाणि च प्रतिशेयरम् अस्ति ।