
अद्यकाले पाकिस्ताने राजनैतिक उत्थानः प्रचलति। लाहौर-नगरस्य वीथिषु पुलिस पीटीआई कर्मचारिणां मध्ये रक्तरंजित सङ्घर्षाः भवन्ति । पूर्वप्रधानमन्त्री इमरानखानस्य गृहीतुं पुलिस संघर्षं कुर्वती अस्ति। अपरपक्षे अन्तर्राष्ट्रीयमुद्राकोषात् ऋणं विलम्बं प्राप्नोति।
पाकिस्तानदेशस्य प्रतिवेदने उक्तं यत् पाकिस्तानस्य राजनैतिकस्थित्या IMF चिन्तितः अस्ति अतः एव ऋणस्य अग्रिमखण्डं मुक्तुं न शक्नोति। अन्तर्राष्ट्रीयऋणदातृसंस्था ऋणस्य परिशोधनविषये पाकिस्ताने विश्वासं कर्तुं न शक्नोति। यद्यपि पाकिस्तानदेशः पूर्वमेव IMF इत्यस्य सर्वाणि शर्ताः स्वीकृतवान् अस्ति।
प्रतिवेदने उक्तं यत् कूटनीतिकस्रोताः डॉन् इत्यस्मै अवदन् यत् पाकिस्तानस्य राजनैतिकस्थितिः अन्तर्राष्ट्रीयमुद्राकोषेण सह सम्झौते विलम्बं कर्तुं कारकं जातम्, यत् राष्ट्रिया अर्थव्यवस्थां स्थिरीकर्तुं शक्नोति।
वृत्तपत्रेण सूत्राणां उद्धृत्य उक्तं यत् वैश्विकऋणदातारः विशेषतः IMF पाकिस्तानदेशात् आश्वासनं याचन्ते यत् देशस्य भाविराजनैतिकव्यवस्था इस्लामाबादेन सह यत्किमपि सम्झौतां करोति तस्य सम्मानं करिष्यति इति। पाकिस्तान-सङ्घस्य IMF-सङ्घस्य च स्थापितं ७ अरब डॉलर् मूल्यकं ऋण कार्यक्रमं पुनः आरभ्यतुं मासान् यावत् वार्ता अस्ति किन्तु अद्यापि अन्तिम सम्झौतां न प्राप्ता अस्ति तथा च प्रायः १.८ अरब-डॉलर्-रूप्यकाणां अन्तिम-खण्डः अनिश्चिततायां वर्तते |.
गतसप्ताहे पाकिस्तानस्य वित्तसचिवः हामिद याकूबः अवदत् यत् एकसप्ताहस्य अन्तः अन्तिमपक्षं विमोचयितुं IMF-सङ्गठनेन सह सम्झौता भविष्यति, परन्तु एषा समयसीमा अपि व्यतीता अस्ति। भवद्भ्यः वदामः यत् पाकिस्तानेन पूर्वमेव IMF-सङ्घस्य शर्ताः स्वीकृत्य अनेकानि पदानि कृतानि सन्ति । अस्मिन् क्रमे सर्वकारेण सामान्यजनानाम् उपरि अपि महत् करः आरोपितः अस्ति ।