
नव देहली। भारतस्य प्रसिद्धव्यापारिणः गौतम अदानी इत्यस्य उपरि विपक्षः आक्रमणं कुर्वन् अस्ति। तेषां रक्षणं दत्तवान् इति सर्वकारेण आरोपः। इदानीं १८ विपक्षदलानां सांसदाः संसदभवनात् प्रवर्तननिदेशालयस्य कार्यालयं प्रति अस्मिन् एव विषये मार्चं कुर्वन्ति। अत्र ते अन्वेषणसंस्थायाः समक्षं शिकायतां प्रस्तूयन्ते। परन्तु शरदपवारस्य एनसीपी ममता बनर्जी इत्यस्य टीएमसी च मार्गात् बहिः गतवन्तः तदा विपक्षस्य विघ्नः अभवत् । इदमपि वदामः यत् दिल्लीपुलिसः मार्गे एव तेषां मार्गयात्रा स्थगितवान् अस्ति।
काङ्ग्रेस अध्यक्षः मल्लिकार्जुन खर्गे अवदत् यत्, “अदानी-प्रकरणे ज्ञापनपत्रं दातुं वयं ईडी सङ्घं गच्छामः, परन्तु विजयचौकस्य समीपं गन्तुं अपि सर्वकारः न अनुमन्यते। ये जनाः सर्वकारस्य विश्वासेन स्वधनं बैंके स्थापयन्ति, तदेव धनं सर्वकारः कस्मैचित् व्यक्तिं सर्वकारस्य सम्पत्तिं क्रेतुं ददाति। मोदी जी तादृशान् जनान् प्रोत्साहयति। यः व्यक्तिः १६५० कोटिरूप्यकैः स्वस्य करियरस्य आरम्भं कृतवान् अधुना १३ लक्षकोटिरूप्यकाणां सम्पत्तिः अस्ति, तस्य अन्वेषणं भवतु इति वयं इच्छामः। प्रधानमन्त्रिणः अदानी च कः सम्बन्धः ?
अपरपक्षे काङ्ग्रेस सांसदः दिग्विजयसिंहः अवदत् यत् लोकतन्त्रस्य नाशं कृत्वा रूस चीन सदृशं नियन्त्रित-प्रजातन्त्रम् आनेतुं भाजपायाः प्रयासः एव। अदानी प्रकरणस्य जेपीसी जाँचस्य माङ्गल्यां काङ्ग्रेस-सांसदः अधीररंजनचौधरी इत्यनेन उक्तं यत् यदि ते अस्माकं जेपीसी माङ्गं स्वीकुर्वन्ति तर्हि ते जनसामान्यस्य सम्मुखे विदारिताः भविष्यन्ति इति सर्वकारः जानाति। भाजपायाः सर्वे भ्रष्टाचाराः सामान्यजनानाम् सम्मुखे सिद्धाः भविष्यन्ति।
अमेरिकनवित्तीयसंशोधनसंस्थायाः ‘हिण्डन्बर्ग् रिसर्च’ इत्यस्य प्रतिवेदनात् परं अदानीसमूहस्य प्रधानमन्त्रिणः च उपरि निरन्तरं आक्रमणं कुर्वन्तः विपक्षदलानां सदस्याः अस्य विषयस्य अन्वेषणार्थं संयुक्तसंसदीयसमित्याः गठनं कर्तुं आग्रहं कुर्वन्ति। उल्लेखनीयं यत् ‘हिन्डेन्बर्ग् रिसर्च’ इत्यनेन अदानी-समूहस्य विरुद्धं धोखाधड़ी-व्यवहारः, शेयर-मूल्येषु हेरफेरः च इत्यादयः अनेके आरोपाः कृताः आसन्
तस्मिन् एव काले अदानीसमूहेन एतान् आरोपाः मिथ्या इति उक्ताः आसन्, सर्वेषां नियमानाम्, प्रावधानानाम् अनुसरणं कृतम् इति च उक्तम् आसीत् । तृणमूलकाङ्ग्रेसस्य सदस्याः संसदभवनसङ्कुलस्य महात्मागान्धिनः प्रतिमायाः सम्मुखे घरेलुपाकगैसस्य मूल्यवृद्धेः विषये विरोधं कृत्वा सर्वकारात् उत्तराणि आग्रहं कृतवन्तः। तृणमूलकाङ्ग्रेसस्य सांसदाः घरेलुपाकगैसस्य मूल्यवृद्धेः विषये सर्वकारस्य विरुद्धं नाराः उत्थाप्य प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यनेन अस्मिन् विषये उत्तरं दातव्यम् इति आग्रहः कृतः।