
आम आदमीपक्षस्य संयोजकः देहलीस्य सीएम च अरविन्द केजरीवालः भोपाले स्वकार्यकर्तृणां सम्मुखं यत् प्रकारस्य भाषणं दत्तवान् तत् न केवलं २०२३ तमस्य वर्षस्य अपितु २०२४ तमस्य वर्षस्य अपि महत्त्वपूर्णं संकेतं दृश्यते।
आम आदमी दलस्य संयोजकः देहलीनगरस्य मुख्यमन्त्री च अरविन्द केजरीवालः देहलीनगरे दलस्य बृहत्तमस्य संकटस्य सामनां कर्तुं शक्नोति, परन्तु सः पूर्ववत् ‘विस्तारयोजनां’ निरन्तरं कृतवान् अस्ति। सः प्रथमं राजस्थाने ततः परदिने मध्यप्रदेशे विधानसभानिर्वाचनस्य अभियानं प्रारभ्य स्वस्य अभिप्रायं स्पष्टं कृतवान् अस्ति। भोपाले स्वकर्मचारिणां सम्मुखं यत् प्रकारस्य भाषणं कृतवान् तत् न केवलं २०२३ तमस्य वर्षस्य अपितु २०२४ तमस्य वर्षस्य कृते अपि महत्त्वपूर्णं संकेतं दृश्यते। सः पुनः एकवारं ‘ब्राण्ड् मोदी’ इत्यस्य उपरि प्रत्यक्षं तीक्ष्णं च आक्रमणं कृत्वा राजनैतिकविश्लेषकाणां ध्यानं आकर्षितवान् अस्ति। परन्तु तस्य पणं न्यूनातिन्यूनं त्रिवारं विफलं जातम् । परन्तु पुनः एकवारं सः तस्य प्रयासं कृतवान् अस्ति।
भोपाले मंगलवासरे ‘आप’ संयोजकः पीएम नरेन्द्रमोदी इत्यस्य उपरि अतीव आक्रामकरूपेण आक्रमणं कृत्वा तं ‘मनहीनः’ ‘अनपढ़’ इति अपि उक्तवान्। केजरीवालः अवदत् यत् यस्मिन् दिने मनीषसिसोदिया गृहीतः तस्मिन् दिने देशस्य पीएम शिक्षितः भवेत् इति तस्य मनसि आसीत्। देहली सीएम महोदयः अवदत् यत् यदि पीएम महोदयः शिक्षितः स्यात् तर्हि सः सिसोदिया नगरं सम्पूर्णस्य देशस्य शिक्षामन्त्रीम् अकरोत्, परन्तु सः तं जेल मध्ये स्थापितवान् । विमुद्रीकरणकाले, कोरोना महामारी काले च प्लेट्-रञ्जनस्य उदाहरणानि उद्धृत्य आप संयोजकः अवदत् यत् पीएम मोदी महोदयस्य अवगमनं न्यूनम् अस्ति। अधुना भाजपायाः प्रतिकारः कृतः यत् आकाशे थूकमिव उक्तम्।
मोदी इत्यस्य उपरि पूर्वं अपि तीक्ष्णाः आक्रमणाः कृताः, हानिः सहनीया आसीत्
मोदीविरुद्धं केजरीवालः प्रथमवारं न प्रबलशब्दानां प्रयोगं कृतवान्। सः मोदीविरुद्धं बहुवारं पूर्वम् अतीव आक्रामकं वृत्तिम् अङ्गीकृतवान् अस्ति। परन्तु प्रत्येकं समये तस्य एतत् पणं विपर्ययितुं भवति स्म, लाभस्य स्थाने हानिः अपि भवितुमर्हति स्म । अत एव तस्य रणनीतिः पुनः पुनः परिवर्तयितव्या आसीत् । २०१४ तमे वर्षे बनारसपीठे मोदीविरुद्धं युद्धं कर्तुं आगतः केजरीवालस्य मर्दनपराजयस्य सामना कर्तव्यः आसीत् । तदा मोदीविरुद्धम् अतीव आक्रामकः केजरीवालः पश्चात् स्वरं मृदु कृतवान् । परन्तु २०१५ तमे वर्षे देहली विधानसभानिर्वाचने धमाकेदारबहुमतं प्राप्य पुनः मोदीं लक्ष्यं कर्तुं आरब्धवान् । परन्तु २०१७ तमे वर्षे यदा पञ्जाब देहली एमसीडी निर्वाचने अपेक्षिता सफलता न प्राप्ता तदा सः प्रायः एकवर्षं यावत् मोदी नामग्रहणं परिहरति स्म । २०१९ लोकसभानिर्वाचनात् पूर्वं पुनः एकवारं देहली नगरस्य सीएम मोदीविरुद्धं मोर्चाम् उद्घाटितवान्। परन्तु लोकसभानिर्वाचने केवलम् एकां आसनं जित्वा पुनः रणनीतिं परिवर्त्य मोदी इत्यस्य स्थाने भाजपायाः नाम्ना आक्रमणं कर्तुं आरब्धवान् । सद्यः समाप्ते गुजरातनिर्वाचने अपि सः मोदी इत्यस्य स्थाने राज्यनेतृत्वं लक्ष्यं कृतवान् ।
पुनः एकवारं रणनीतिं परिवर्तयति स्म
परन्तु पुनः एकवारं केजरीवालः भोपाल-सभायां रणनीतिपरिवर्तनस्य संकेतं दत्तवान् । अत्र सः मुख्यमन्त्री शिवराजसिंहचौहानः एकवारमेव लक्ष्यं कृत्वा स्वस्य कुण्डे सर्वान् बाणान् पीएम मोदीं प्रति निर्देशितवान् । यथा सः पीएम मोदीं ‘अशिक्षितः’ ‘मनःहीनः’ इति अपि आह्वयति स्म, तदनन्तरं सः अतीव आक्रामकं वृत्तिम् आदाय पुनः ‘ब्राण्ड् मोदी’ इत्यस्य आव्हानं कर्तुं शक्नोति इति विश्वासः अस्ति। एतादृशे सति प्रश्नः उत्पद्यते यत् तेषां कृते पुनः असफलं पणं किमर्थं प्रयतितव्यम् आसीत्?
किं कारणानि भवितुम् अर्हन्ति
किन्तु केजरीवालः पुनः एकवारं स्वस्य रणनीतिं परिवर्त्य पीएम मोदी इत्यस्य उपरि प्रत्यक्षं आक्रमणं किमर्थं कृतवान्? अस्य प्रश्नस्य उत्तरे बहवः राजनैतिकविश्लेषकाः भिन्नानि कारणानि उद्धृतयन्ति । एतेषु केचन मुख्यबिन्दवः निम्नलिखितरूपेण सन्ति ।
केचन विश्लेषकाः मन्यन्ते यत् केजरीवालः स्वस्य ‘दक्षिणहस्तस्य’ मनीषसिसोडिया इत्यस्य गृहीतस्य विषये धूमं पातयति। केजरीवालः भ्रष्टाचारस्य अनेकानाम् आरोपानाम् उपरि केजरीवालस्य सर्वकारस्य उपरि यथा दबावं दत्तवन्तः ततः परं स्वस्य रणनीतिं परिवर्तयितुं प्रवृत्तम् अस्ति।
केचन विशेषज्ञाः मन्यन्ते यत् केजरीवालः २०२४ तमे वर्षे मोदी इत्यस्य विकल्परूपेण स्वस्य प्रक्षेपणं आरब्धवान् अस्ति। विगतकेषु कालेषु अनेकैः पक्षैः सह मैत्री अपि वर्धिता अस्ति । तस्य दलेन अद्यतनकाले बहुवारं उक्तं यत् अग्रिमः लोकसभानिर्वाचनः मोदी बनाम केजरीवालः भविष्यति।
इदमपि कथ्यते यत् शिवराजसिंहचौहानस्य स्थाने केजरीवालः मध्यप्रदेशे मोदीं लक्ष्यं कृतवान् यतः सः जानाति यत् भाजपा अत्र अपि पीएमस्य मुखं अग्रे कृत्वा निर्वाचनं कर्तुं शक्नोति। निर्वाचनात् पूर्वमेव भाजपा अपि नेतृत्वं परिवर्तयितुं शक्नोति इति अपि चर्चा भवति। एतादृशे परिस्थितौ केजरीवालः मोदी इत्यस्य उपरि आक्रमणं सम्यक् मन्यते स्म ।