
राष्ट्रिय टीकाकरणदिवसः २०२३ अनेके गम्भीराः खतरनाकाः च संक्रामकरोगाः परिहरितुं टीकाकरणं बहु महत्त्वपूर्णम् अस्ति । टीकाकरणस्य एतत् महत्त्वं जनान् अवगन्तुं प्रतिवर्षं मार्चमासस्य १६ दिनाङ्के टीकाकरणदिवसः आचर्यते । अस्य दिवसस्य इतिहासं तस्य विषयं च ज्ञातव्यम्-
राष्ट्रियटीकाकरणदिवसः २०२३ : अस्माकं परितः वर्तमानाः वायरसाः जीवाणुः च प्रायः तान् स्वपरिग्रहे गृहीत्वा अस्मान् रोगी कुर्वन्ति । एतादृशे सति टीकाकरणेन एतेभ्यः संक्रामकरोगेभ्यः रक्षणं प्राप्यते । टीका अस्मान् विषाणुभ्यः जीवाणुभ्यः वा रक्षणं कृत्वा अनेकेभ्यः गम्भीरेभ्यः रोगेभ्यः रक्षति । एतादृशे परिस्थितौ वयं सर्वे स्वस्य कृते आवश्यकं टीकं प्राप्नुमः इति अतीव महत्त्वपूर्णम्। अत एव टीकाकरणस्य महत्त्वं जनान् कथयितुं प्रतिवर्षं मार्चमासस्य १६ दिनाङ्के राष्ट्रियटीकाकरणदिवसः आचर्यते। अतः अस्य दिवसस्य इतिहासस्य विषये, तस्य महत्त्वस्य विषये, तत्सम्बद्धानि सर्वाणि महत्त्वपूर्णानि विषयाणि च ज्ञास्यामः-
देशे प्रतिवर्षं मार्चमासस्य १६ दिनाङ्के राष्ट्रियटीकाकरणदिवसः आचर्यते । अस्य दिवसस्य उत्सवः १९९५ तमे वर्षे आरब्धः । अस्मिन् दिने अर्थात् तस्मिन् वर्षे मार्चमासस्य १६ दिनाङ्के भारते पोलियो टीकायाः प्रथमा मात्रा मुखद्वारा दत्ता । अस्मिन् दिने अपि भारतं पोलियो मुक्तं कर्तुं लक्ष्यं कृत्वा सर्वकारेण ‘पल्स पोलियो’ अभियानम् आरब्धम् आसीत् । अस्मिन् अभियाने ० तः ५ वर्षपर्यन्तं आयुवर्गस्य सर्वेभ्यः बालकेभ्यः २ बिन्दवः पोलियो दत्ताः तथा च अस्मिन् अभियाने २०१४ तमे वर्षे भारतं पोलियो मुक्तदेशः इति घोषितः ।
अयं दिवसः बालटीकेन आरब्धः स्यात्, परन्तु तस्य महत्त्वं सर्वेषां कृते अस्ति। वस्तुतः न केवलं बालकानां कृते, अपितु वृद्धानां, वृद्धानां च कृते टीका आवश्यकी अस्ति । एतादृशे सति अस्य दिवसस्य महत्त्वं जनान् अवगन्तुं प्रयोजनाय आचर्यते । टीकाः अनेकेषां खतरनाकानां गम्भीराणां च रोगानाम् निवारणस्य प्रभावी साधनम् अस्ति । टीकायाः महत्त्वस्य बृहत्तमं उदाहरणं अद्यैव कोरोना टीकाकरणकाले दृष्टम्। WHO इत्यस्य अनुसारं प्रतिवर्षं टीकाकरणस्य साहाय्येन प्रायः २-३० लक्षं जनानां प्राणाः रक्षिताः भवन्ति ।
कश्चित् वा अन्यः विषयः प्रतिदिनस्य कृते नियतः भवति यदा सः विशिष्टप्रयोजनाय आचर्यते। राष्ट्रिय टीकाकरणदिवसः अपि प्रतिवर्षं भिन्नविषयेण आचर्यते । अपरपक्षे यदि वयं तस्य विषयस्य विषये वदामः तर्हि २०२३ तमे वर्षे राष्ट्रियप्रतिरक्षणदिवसस्य विषयः “टीकाः सर्वेषां कृते कार्यं कुर्वन्ति” इति निर्धारितः अस्ति ।