
सन्देशप्रसारणमञ्चे Whatsapp इत्यत्र गोपनीयताविषये चिन्तितानां कृते शुभसमाचारः अस्ति। इदानीं भवतः दूरभाषसङ्ख्या अन्येभ्यः गपशपसूचौ न दर्शिता भविष्यति तस्य स्थाने भवता निर्धारितं उपयोक्तृनाम एव दृश्यते ।
सन्देशप्रसारणमञ्चं Whatsapp इत्यस्य उपयोगं कुर्वतां उपयोक्तृणां कृते सर्वाधिकं समस्या अस्ति यत् तेषां सम्पर्कसङ्ख्या अन्यैः सह साझां कर्तव्या भवति। एतदतिरिक्तं समूहः योजितः एव सर्वे समूहसदस्याः स्वसङ्ख्यां द्रष्टुं आरभन्ते । न्यूनातिन्यूनं व्हाट्सएप् इत्यनेन समूहानां कृते एतस्याः समस्यायाः मुक्तिः भविष्यति अधुना अन्ये भवतः दूरभाषसङ्ख्यां समूहचर्चासूचौ न पश्यन्ति। एतस्याः सङ्ख्यायाः स्थाने भवतः उपयोक्तृनाम अन्येभ्यः दर्शितं भविष्यति । एवं प्रकारेण व्हाट्सएप् उपयोक्तारः उत्तमगोपनीयतायाः लाभं प्राप्तुं गच्छन्ति।
मेटा-स्वामित्वयुक्ते एप् मध्ये नूतन-अद्यतनस्य प्रसारणस्य अनन्तरं समूह-प्रतिभागिभ्यः गपशप सूचौ दूरभाष सङ्ख्यायाः स्थाने उपयोक्तृनामानि दर्शितानि भविष्यन्ति । यदि भवान् सरलभाषायां अवगच्छति तर्हि यदा व्हाट्सएप्प समूहे अज्ञातस्य व्यक्तितः सन्देशः प्राप्यते तदा तस्य दूरभाषसङ्ख्या प्रकटितुं आरभते, परन्तु शीघ्रमेव सङ्ख्यायाः स्थाने उपयोक्त्रा यत् उपयोक्तृनाम निर्धारितं तत् दर्शितं भविष्यति। भवतः दूरभाषसङ्ख्यायां अपि तथैव भविष्यति शेषं भवतः सन्देशेन सह उपयोक्तृनाम दर्शितं भविष्यति।
अज्ञातसम्पर्कस्य पहिचानः सुलभः भविष्यति
गतवर्षस्य डिसेम्बरमासे व्हाट्सएप् इत्यनेन एतस्य विशेषतायाः परीक्षणं आरब्धम्, येन समूहचर्चायां सन्देशबुद्बुदेषु दूरभाषसङ्ख्यायाः स्थाने उपयोक्तृनामानि दर्शितानि आसन्। एतेन विशेषतायाः सह समूहस्य सदस्यानां प्रतिभागिनां च परिचयः सुकरः भविष्यति येषां सम्पर्कसङ्ख्याः भवतः उपकरणे न रक्षिताः सन्ति ।
समूहप्रतिभागिनां सूचीयां अपि नाम दृश्यते
नूतनस्य अद्यतनस्य अनन्तरं न केवलं समूहचर्चा, अपितु समूहस्य नाम ट्याप् कृत्वा दृश्यमानस्य प्रतिभागिसूचौ दूरभाषसङ्ख्यायाः स्थाने उपयोक्तृनाम अपि दर्शितं भविष्यति। बृहत्समूहेषु उपस्थितानां बहवः प्रतिभागिनां संख्यां रक्षितुं सुलभं नास्ति तथा च नूतनं अद्यतनं एतत् उपद्रवं समाप्तं करिष्यति। एप् इत्यस्य अन्ये भागाः अपि दूरभाषसङ्ख्यायाः स्थाने उपयोक्तृनाम दर्शयिष्यन्ति। मनसि धारयतु, भवान् स्वयमेव एतत् उपयोक्तृनाम सेट् कर्तुं वा सम्पादयितुं वा शक्नोति, अतः प्रतिवारं सम्यक् भवितुम् आवश्यकं नास्ति ।
एतेषां उपयोक्तृभ्यः नूतनं व्हाट्सएप्प विशेषता प्राप्यते
चैट् सूचीसम्बद्धं नूतनं विशेषता सम्प्रति एण्ड्रॉयड् वर्जन २.२३.५.१२ कृते व्हाट्सएप्प बीटा तथा आईओएस बीटा वर्जन iOS २३.५.०.७३ अपडेट् इत्यत्र उपलभ्यते। परीक्षणानन्तरं सर्वेषां उपयोक्तृणां कृते स्थिर अद्यतन सहितं एतत् विशेषता मुक्तं भविष्यति । व्हाट्सएप् चिरकालात् स्वसमूहानां उन्नयनार्थं कार्यं कुर्वन् अस्ति तथा च समूहप्रशासकानाम् उत्तमं नियन्त्रणं दातुं कार्यं कुर्वन् अस्ति। नूतनः प्रतिभागी सद्यः प्रवर्तितेन अनुमोदनविशेषतायाः सह समूहचैटप्रशासकैः अनुमोदितः सन् एव समूहस्य भागः भवितुम् अर्हति।