
अमेरिकादेशस्य दावानुसारं तस्याः ड्रोन्-यानानि गत एकवर्षात् कृष्णसागरक्षेत्रे उड्डीयन्ते । अमेरिकादेशस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यनेन उक्तं यत् एतादृशे परिस्थितौ रूसस्य ड्रोन्-विमानं निपातयितुं प्रयत्नस्य आवश्यकता नासीत्।
रूसीयुद्धविमानेन कृष्णसागरस्य उपरि अमेरिकन ड्रोन् विमानं यथा पातितम्, तथैव द्वयोः देशयोः मध्ये युद्धस्य आशङ्का भूलवशं गभीरा अभवत् अमेरिकादेशेन आरोपः कृतः यत् रूसीविमानं ‘असुरक्षितं अव्यावसायिकं च’ प्रकारेण उड्डीयत इति। रूसस्य एसयू-२७ विमानस्य एतस्य क्रियाकलापस्य कारणात् अमेरिकन् रीपर इति ड्रोन् दुर्घटना अभवत् । अमेरिकादेशस्य यूरोपीयकमाण्डेन उक्तं यत् रूसीयुद्धविमानद्वयेन अमेरिकनड्रोन् विमानं इच्छया परितः कृत्वा तस्मिन् इन्धनस्य वर्षणं कृतम्।
परन्तु अस्मिन् विषये रूसस्य स्थितिः अपि आक्रामकः अस्ति । अमेरिकीविदेशविभागेन बुधवासरे रूसदेशस्य राजदूतं अनातोली एण्टोनोवं विरोधं कर्तुं आहूतवान्। तदनन्तरं क्रेमलिनस्य (रूसीराष्ट्रपतिकार्यालयस्य) प्रवक्ता दिमित्री पेस्कोवः चेतवति स्म यत् अधुना रूस-अमेरिका-देशयोः सम्बन्धाः ‘तस्य निम्नतमं’ स्तरं प्राप्तवन्तः इति अपरपक्षे वाशिङ्गटन-नगरस्य रूसीराजदूतः अनातोली एण्टोनोवः मीडिया-व्यक्तिभिः सह वार्तालापं कृत्वा पृष्टवान् यत् अमेरिकन ड्रोन् विमानं कृष्णसागरे युक्रेन-देशस्य एतावत् समीपं किमर्थं गतः इति। सः अवदत् “अस्माकं सीमासमीपे अमेरिकीसैन्यस्य एतत् अस्वीकार्यं कदमः चिन्ताजनकः विषयः अस्ति। यदि उदाहरणार्थं न्यूयॉर्कस्य अथवा सैन्फ्रांसिस्कोनगरस्य समीपे रूसी आक्रमणस्य ड्रोन् दृश्यते तर्हि अमेरिकीवायुसेना नौसेना च किं करिष्यन्ति?
अमेरिकनटीवीचैनलस्य जालपुटे प्रकाशितेन विश्लेषणेन उक्तं यत् आकाशे अस्य टकरावस्य कारणेन रूस-अमेरिका-देशयोः मध्ये सङ्घर्षः बहु वर्धितः अस्ति परन्तु आगामिषु दिनेषु परमाणुशस्त्रैः सह एतयोः देशयोः सम्बन्धः अधिकः क्षीणः भवितुम् अर्हति इति उक्तम् अस्ति ।
विश्लेषणेन स्मरणं जातं यत् २०१८ तमे वर्षे सीरियादेशे अग्रे गच्छन्तीनां अमेरिकीसमर्थकसैनिकानाम् रूसीसैनिकैः सह संघर्षः अभवत् । ततः अमेरिकीवायुसेनायाः बमप्रहारः कृतः, यत्र दशकशः रूसीसैनिकाः, रूसस्य सीरियादेशस्य मित्रराष्ट्राणि च मृताः । अमेरिका-रूसयोः मध्ये अद्यपर्यन्तं रक्तरंजिततमः सम्मुखीकरणः इति मन्यते । परन्तु अस्मिन् विश्लेषणे सूचितं यत् तस्मिन् समये अमेरिका-रूसयोः मध्ये संचारः आसीत्, येन स्थितिनियन्त्रणे साहाय्यं कृतम् । सम्प्रति द्वयोः देशयोः संचारस्य सर्वे स्रोताः भग्नाः सन्ति ।
अमेरिकादेशस्य दावानुसारं तस्याः ड्रोन्-यानानि गत एकवर्षात् कृष्णसागरक्षेत्रे उड्डीयन्ते । अमेरिकादेशस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यनेन उक्तं यत् एतादृशे परिस्थितौ रूसस्य ड्रोन्-विमानं निपातयितुं प्रयत्नस्य आवश्यकता नासीत्।
अपरपक्षे क्रेमलिनस्य प्रवक्ता पेस्कोव् इत्यनेन उक्तं यत् घटनायाः अनन्तरं स्थितिः पूर्णविवरणं राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै दत्तम् अस्ति। परन्तु सः अवदत् यत् अमेरिकादेशेन सह उच्चतमस्तरस्य सम्पर्कस्य सम्भावना नास्ति।
अमेरिकी चिन्तन समूहस्य कार्नेगी एण्डोवमेण्ट् इत्यस्य रूस विशेषज्ञः एण्ड्रयू वेस्इत्यनेन ट्वीट् माध्यमेन उक्तं यत्, ड्रोन्-इत्यस्य पातनेन रूस देशः पश्चिम देशेन सह सङ्घर्षं वर्धयितुं सज्जः इति सन्देशं प्रेषितवान् सः अवदत् ‘कृष्णसागरे परितः च अमेरिका नाटो सङ्घयोः क्रियाकलापैः रूसदेशः क्रुद्धः इव दृश्यते।’ अत एव सः एतत् कार्यं कृतवान् यद्यपि क्रेमलिन नगरस्य जनाः अवश्यमेव अवगच्छन्ति यत् एतादृशी क्रिया अमेरिका देशस्य ड्रोन् उड्डयनात् न निवारयिष्यति इति ।