
नव देहली। सूचयामः यत् अद्यैव ए.आर.रहमानः आरआरआरस्य अद्भुतविजयस्य अनन्तरं एसएस राजामौली इत्यस्य दलस्य अभिनन्दनं कृतवान् आसीत्। ए आर रहमानः ट्वीट् कृतवान् यत् भविष्यवाणी कृता अस्ति, भवान् तत् सम्यक् अर्हति।
ए.आर.रहमानः आस्कर पुरस्कारस्य विषये : आस्कर पुरस्कारस्य २०२३ तमस्य वर्षस्य भव्य समारोहः लॉस एन्जल्स नगरे १२ मार्च दिनाङ्के आयोजितः आस्करपुरस्कारेषु प्रत्येकं समये इव अस्मिन् समये अपि समग्रविश्वस्य उत्तमचलच्चित्रेषु समावेशः अभवत् । तस्मिन् एव काले भारतेन २०२३ तमस्य वर्षस्य आस्कर-पुरस्कारे ध्वजस्य उत्थापनं कृतम् । भारतेन द्वौ आस्करपुरस्कारौ प्राप्तौ। अस्मिन् समये भारतेन आरआरआर इति चलच्चित्रात् नातु नातु इति गीतस्य आस्करपुरस्कारः प्राप्तः । तदनन्तरं सर्वे सामाजिकमाध्यमेषु हास्यप्रतिक्रियाः दत्तवन्तः। तस्मिन् एव काले अधुना ए.आर.रहमानस्य साक्षात्कारस्य विडियो वायरल् भवति। अस्मिन् भारतात् आस्कर-पुरस्काराय प्रेषितानां चलच्चित्रेषु सः कथयन् दृश्यते ।
भारतात् आस्कर-पुरस्काराय प्रेष्यमाणाः ‘असत्-चलच्चित्राः’
वायरल् भवति तस्मिन् विडियो मध्ये भवन्तः द्रष्टुं शक्नुवन्ति यत् ए.आर.रहमानः एल सुब्रह्मण्यमः च एकत्र वार्तालापं कुर्वन्तौ दृश्यन्ते। अस्मिन् काले ए.आर.रहमानः अवदत् यत् ‘असत्यचलच्चित्राणि’ प्रायः आस्कर पुरस्काराय प्रेष्यन्ते । एतदेव कारणं यत् भारतं नामाङ्कनं विजयं च प्राप्तुं असमर्थः अस्ति। एतत् एव न, ए.आर.रहमानः अपि मन्यते यत् स्थितिं अधिकतया अवगन्तुं पाश्चात्यस्य जूतायां स्वं स्थापयितुं आवश्यकम्।
ए.आर.रहमानः इति उक्तवान्
ए.आर.रहमानः अपि अवदत् यत्, ‘कदाचित् अहं पश्यामि यत् अस्माकं चलच्चित्राणि आस्करपर्यन्तं गच्छन्ति, परन्तु ते तत् प्राप्तुं न शक्नुवन्ति।’ न्याय्यं वक्तुं भारतात् आस्कर-पुरस्काराय गलत्-चलच्चित्राणि प्रेष्यन्ते । एतादृशे सति अस्माभिः स्वं परस्थाने स्थापयित्वा अत्र किं भवति इति अवगन्तुं प्रयत्नः करणीयः । ते किं कुर्वन्ति इति द्रष्टुं मया स्वस्थाने एव तिष्ठितव्यम्। रहमानस्य एषः विडियो सामाजिकमाध्यमेषु अधिकाधिकं वायरल् भवति।
एतावता एतानि चलच्चित्राणि आस्कर-पुरस्काराय प्रेषितानि सन्ति
सर्वप्रथमं १९५७ तमे वर्षे प्रथमवारं ‘मादर इण्डिया’ इति चलच्चित्रं आस्कर पुरस्काराय प्रेषितम् ।
१९६३ तमे वर्षे सत्यजितरे इत्यस्य ‘महानगर’ इति चलच्चित्रम्
१९६५ तमे वर्षे देवानन्दस्य क्लासिकं चलच्चित्रं ‘गाइड्’
१९६७ तमे वर्षे चेतन आनन्दस्य ‘आखरी खाट’
१९६८ तमे वर्षे हृषिकेशमुखर्जी इत्यस्य ‘मझली दीदी’
१९७४ तमे वर्षे एम.एस.सथ्युः ‘गरम हवा’
१९७८ तमे वर्षे सत्यजीत रे इत्यस्य क्लासिक हिन्दी चलच्चित्रम् ‘शत्रंज के खिलदी’
दीपा मेहतायाः ‘१९४७- पृथिवी’ १९९९ तमे वर्षे
शाहरुखखानस्य चलच्चित्रं ‘पहेली’ अमोल पालेकर इत्यनेन 2005 तमे वर्षे निर्देशितम्
आमिरखानस्य निर्देशनात्मकस्य प्रथमचलच्चित्रस्य ‘तारे जमीन् पार’ २००८ तमे वर्षे
‘हरिशचन्द्राची’ इति भारतीयसिनेमापितुः दादासाहेबफाल्के इत्यस्य विषये २००९ तमे वर्षे निर्मितं बायोपिक् ।
२०११ तमे वर्षे मलयालमभाषायाः चलच्चित्रं ‘आदमिन्ते मकान् आबू’
२०२१ तमे वर्षे ‘कुझङ्गल’ इति तमिल-चलच्चित्रं आस्कर-पुरस्काराय प्रेषितम् ।