
खेरः वदति ‘दीप सङ्कुल स्थले यदि एकः अपि व्यक्तिः मम कृते मतदानं न करोति तर्हि महती लज्जायाः विषयः अस्ति।’ गत्वा भ्रमेत्’ इति । भाजपा सांसदः किशनगढे आयोजिते आधारशिलाकार्यक्रमे प्राप्तः आसीत्।
चण्डीगढतः भारतीयजनतापक्षस्य सांसदस्य किरोन् खेरस्य टिप्पणीं कृत्वा कोलाहलः अभवत्। एकस्मिन् कार्यक्रमे सः मतदातान् ‘चिटर फेरे’ अथवा जूताः धावन्तु इति आह । परन्तु खेरः कस्मिन् सन्दर्भे एतत् वचनं कृतवान् इति अद्यापि स्पष्टं न भवति । सम्प्रति आम आदमीपक्षः काङ्ग्रेसपक्षः च तस्य प्रबलविरोधं कुर्वन्ति ।
वायरल्वीडियो अनुसारं खेरः वदति यत्, ‘दीप-सङ्कुल-स्थले यदि एकः अपि व्यक्तिः मम कृते मतदानं न करोति तर्हि लज्जायाः विषयः अस्ति।’ गत्वा भ्रमेत्’ इति । भाजपा सांसदः किशनगढे आयोजिते आधारशिलाकार्यक्रमे प्राप्तः आसीत्। प्रायः १३ सेकेण्ड् यावत् अयं विडियो सामाजिकमाध्यमेषु राजनैतिकवृत्तेषु च चर्चायाः विषयः अस्ति।
राजनैतिक कोलाहलः आरब्धः
आपनेता प्रेम गर्गः अवदत् यत् ‘सः दीपसङ्कुलस्य निवासिनः अशिष्टभाषायां उक्तवान्।’ सः अवदत् यत् भाजपायाः कार्यक्रमं सर्वकारीयकार्यक्रमं कृतवान् इति अतीव दुःखदम्। अन्यः आप-नेता प्रदीप-छाबरा दावान् अकरोत् यत् पूर्वं अपि खेरः आप-पार्षदान् डुङ्गर-पशवः इति आह्वयति स्म ।
सः अवदत् ‘किरोन् खेरः वदति यत् सा डीप सङ्कुल मध्ये एककोटिरूप्यकाणां मार्गाः निर्मितवती, परन्तु तस्य अर्थः न भवति यत् सा स्वमतदातृभिः सह एतादृशीम् दुर्भाषां वक्तुं अर्हति।’ सः चण्डीगढस्य जनानां कृते क्षमायाचनां कुर्यात्।
काङ्ग्रेसेन अपि प्रश्नाः उत्थापिताः
अत्र चण्डीगढनगरे खेरस्य वक्तव्यस्य विरुद्धं युवाकाङ्ग्रेसपक्षः विरोधं कृतवान् । राष्ट्रपतिः मनोज लुबना कथयति – ‘९ वर्षेषु प्रथमवारं किरोन् खेरः किशनगढम् आगतः।’ एतेषु ९ वर्षेषु विकासकार्यं न अभवत् । इदानीं ते तथापि मतदानं इच्छन्ति। तस्याः भाषां पश्यन्तु, सा मतदातान् मुक्ततया तर्जयति।